SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ World of Thought 43. cf. Raghuvamsa, I. 18 : प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहोत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ 44. Arthasastra. I. 19 (Rajapranidhi): प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् । नास्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥ 45. cf. Sākuntala, V. 9. 46. Ibid., VI. 26 : मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथवा, अहन्यहन्यात्मन एव तावज् ज्ञातुं प्रमादस्खलितं न शक्यम् । प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ 47. Raghuvamsa, I.7: त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ 48. Ibid., I. 24 : प्रजानां विनयाधानाद् रक्षणाद् भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ 49. Ibid., I. 45. 50. The Arthasastra reference is I. 19, Rajapranidhi. Read : उपस्थानगतः कार्यार्थिनाम् भद्वारासह __ कारयेत् । दुर्दों हि राजा कार्याकार्यविपर्यासम् आसन्नैः कार्यते । तेन प्रकृतिकोपमरिवशं वा गच्छेत् । cf. sakuntala, V. 3 ff. Kaicuki's statement, '....इदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्व शिष्यागमनम् अस्मै नोत्सहे निवेदयितुम् । अथवा अविश्रमोऽयं लोकतन्त्राधिकारः ।' 51. cf. Sakuntala, VI. 5. 52. Gva, IV. 13 : 'चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः।' 53. lbid., III. 35 : श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 54. cf. Sakuntala, I.11, II.16 ('आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ।') 55. Ibid., VI. 1 : भतः मा एवं भण । सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ 56. Ibid.. V. 11 ff. : 'भो भोस्तपस्विनः, असौ अत्रभवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रति पालयति ।' 57. Ibtd., V. 10b : 'न कश्चिद् वर्णानाम् अपथम् अपकृष्टोऽपि भजते ।' 58. Ibid., I. 22, 26-27. 59. Raghuvamsa I. 8 : शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ 60. Ibid., I. 65 ff. x. 2,4. 61. cf. Sakuntala, act II, the Karabhaka episode. 62. Ibid., VI. 25. Cr. with this Raghuvamsa I. 66, Dilipa's words to Vasistha: नूनं मत्तः परं बंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ 12 वाधक मुनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001533
Book TitleAppointment with Kalidasa
Original Sutra AuthorN/A
AuthorG K Bhatt
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages154
LanguageEnglish
ClassificationBook_English & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy