Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 139
________________ 126 Appointment with Kalidasa 2 Dhvanyaloka, Uddyota III. This is preceded by the observation : द्विविधो हि दोषः कवेः अव्युत्पत्तिकृतो अशक्तिकृतश्च । तत्र अव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात् कदाचिन्न लक्ष्यते। यस्तु अशक्तिकृतो दोषः स झटिति प्रतीयते । 3. अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ॥ Dhvanyaloka, III. 4 Dhvanyaloka, III. 5 Raghuvamsa IV. 51-52. स निर्विश्य यथाकामं तटेष्वालोनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयद१रौ ॥ असह्यविक्रमः सह्य दूरान्मुक्तमुदन्वता। नितम्बमिव मेदिन्याः प्रस्तांशुकमलधयत् ॥ 6 Ibid, XI. 20 : राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्धिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ 7 I do not know who originated this approach. But vide Rabindranath Tagore's essay on Sakuntala, and Dr Belevalkar, Prof. A. B. Gajendragadkar and others who follow it enthusias tically. 8 Cf. Sakuntala, I 24.18-19: किं नु खलु इमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता। 9 bid. I-24.5 : अपि तपो वर्धते । 10 Cr. the Vidusaka's remark, act II: कृतं त्वया उपवनं तपोवनम इति पश्यामि । 11 Cr. the example of Vasavadatta and Udayana. 12 'परित्राणाय साधूनां विनाशाय च दुष्कृताम्' in the words of the Gita. 13 cf. Sakuntala, act IV. Priyanvada reporting : तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेन एवम् अभिनन्दितम् । दिष्ट्रया धूमाकुलितदृष्टेरपि यजमानस्य पावके एव आहुतिः पतिता। वत्से, सुशिष्यपरिदत्तेव विद्या भशोचनीयासि संवृत्ता ।। The reference to Dusyanta comes in V. 15 : त्वमर्हता प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सक्रिया । समानयंस्तुल्यगुण वधूवर चिरस्य वाच्यं न गतः प्रजापतिः ॥ The whole verse deserves to be noted for Kanva's, and. of course, Kalidasa's opinion about the love marriage of Duşyanta and Sakuntala. 14 For the details mentioned after the statement, see Sakuntala: शिष्यः-वेलोपलक्षणार्थमादिष्टो ऽस्मि तत्रभवता ......काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति यावद् उपस्थितां होमवेलां गुरवे निवेदयामि । act IV; वैखानसः-राजन् समिदाहरणाय प्रस्थिता वयम् । I: अनसूया-हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्य आश्रमवृक्षकाः प्रियतरा इति तर्कयामि । यदनेन नलमालिका कुसुमपेलवा त्वमपि एतेषां आलवालपूरणे नियुक्ता । act IB I. 14d etc. 15 Cr. Sakuntala, act IV, interlude; Priyativada's words : अद्य स राजर्षिः इष्टि परिसमाप्य ऋषि भिर्विसर्जितः आत्मनो नगरं प्रविश्य......| The arrival of Durvasas is announced a few moments after in the same scene. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154