Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 143
________________ 130 65 Cf. Vikramorvasiya, II. 7; अप्रे श्रीनख पाटलं कुरबर्क श्यामं द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्वद्धरजःकणाधकपिशा चूते नवा मारी मुग्धत्वस्य च यौवनस्य च स मध्ये मधुश्रीः स्थिता || 66 Cf. Malavikāgnimitra, III. 5 ; 67 Cf. Vikramorvasiya, II. 4; Appointment With Kalidasa रक्ताशोकरुवा विशेषितगुणो बिम्बाधरालतक प्रत्याख्यातविशेषकं कुरवकं श्यामावदातारुणम् । आकान्सा तिलककियाsपि तिलकेमद्विरेफा सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ निषिञ्चन् माधवीमेतां लतां कौन्दीं च लासयन् । स्नेहदाक्षिण्ययोर्योगात् कामोव प्रतिभाति मे ॥ And II. 20cd. : जानीते.... कामार्तं जनम्, अञ्जनां प्रति भवान् आलक्षित प्रार्थनः । 68 Cf. Sakuntala V1. 174 'बगे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ।' 69 Kumārasambhava, III. 36b : शृङ्गेण स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः । 70 Told 111. 36a मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । The bee seems to know the posh etiquette, 'Ladies first' ! 71 Sakuntala, VI. 19 : Jain Education International एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता । प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ 72 Cf. Raghuvamsa, V11. 31-69. 73 Cf. Mammata, Kāvyaprakasa, IV. 35; रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः ... । Visvanātha, Sahityadurpage 111 260b-261a सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥ उद्बुद्ध मात्रः स्थायी च भाव इत्यभिधीयते । 74 cf. Raghuvansa, III. 24 : रानाम्नरिव भावयन्धनं बभूव यत्प्रेम परस्पराश्रयम् । विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ 75 'धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।' Gita, VII. 11; 'प्रजनश्चास्मि कन्दर्प', Gula X.28. Note: For the convenience of the general reader, titles of works are cited in full, without using abbreviations. Prakrit passages and verses from the plays are quoted in Sanskrit translation. ॥ Sivam astu Kalyānam astu // For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154