Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 142
________________ Supreme Theme : Srngåra or Love 129 51 Cr. Vikramorvaszya, IV, 713.3 ; Urvaki's statement; 'अन्तःकरणप्रत्यक्षीकृतवृत्तान्तो महाराजः।' 52 See Sakuntala, VII. 22. 23, 24 (and the stage direction 'पादयोः पतति'), 25. 53 Cf. Bhavabhuti's famous pronouncement, Uttara-rama-carita, I. 39: अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्र तस्य समानुषस्य कथमप्येकं हि तत् प्राप्यते ॥ 54 Uttara-rant-carita, I. 34 ff. रामः-प्रिये किमेतत् । ... सीता-स्थिरप्रसादा यूयमित इदानीं किमपरम् । See verses I. 35, 36. 55 Ibid., I. 36, 37, 38. 56 Raghuvamsa, III. 25-26 : उवाच धाच्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चागुलिम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । उपान्तसंमिलितलोचनो नृपश्चिरात् सुतस्पर्शरसज्ञतां ययौ।। 57 Sakuntala, VII. 17; आलक्ष्यदन्तमुकुलाननिमित्तहासैः अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अकाश्रयप्रणयिनस्तनयान वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ।। cf. also. VIII. 16, 19. 58 Ibid., IV.6; यास्यत्यय शकुन्तलेति etc., especially, वक्लव्यं मम तावदीदृशमहो स्नेहादरण्यौकसः पोड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखेनवैः ॥ 59 Cf. Vikramorvašīya, V. 12; इयं ते जननी प्राप्ता त्वदालोकनतत्परा। स्नेहप्रस्नवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ।। 60 Sakuntala, IV. 14. 61 Kumārasarnbhava, IV. 283 अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः। दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहज्जने ॥ 62 Cf. Raghuvamsa, VIII. 67. Aja says, mourning about Indumati : गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ।। 63_Uttara-megha, v. 55 ; ‘मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ।' 64_cf. Sakuntala, IV. 9c; 'आये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154