Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 101
________________ 88 Appointmet with Kalidasa 14. See, for references, Kumārasambhava V. 65-81; the randi verses of the dramas; and Malavikāgni. mitra, I. 4b. 15. Kumārasambhava VII. 44 : एकव मूतिविभिदे त्रिधा सा...। 16. Raghuvamsa x. 16-32. 17. Ibtd. x. 44. 18. bid, x. 31 : अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते । लोकानुग्रह एवेको हेतुस्ते जन्मकर्मणोः ॥ 19. cf. Gta III 22 : न मे पास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 20. cf Raghuvansa VIII. 79-31. 21. Eakuntala v.2. cd : तच्चेतसा स्मरति नूनमबोधपूर्व । भावस्थिराणि जननान्तरमौहदानि ॥ 22. Ibid; VII.35cd : ममापि च क्षपयतु नोललोहितः पुनर्भवं परिगतशक्तिरात्मभः ॥ 23. cf. Raghuvamsa, VIII. 11, 14-22. cf. also Sakuntala, II. 34, VI1-20. 24. Ibid., I. ४ : 'योगेनान्ते तनुत्यजाम्'. 25. Sakuntala, VII. 11-12. 26. See Raghuvainia, I. 6-3; Sakuntala, IV. 20, VII. 20 27. Sakuntala VII-12 : 'यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ॥' 28. Malavikagnimitra, v. 20 : आशास्यमीतिविगमप्रभृति प्रजानां संपस्यते न खलु गोप्तरि नाग्निमित्रे ।। 29. cf. Raghuvanka, I.17 : रेखामात्रमपि क्षुण्णादा मनोवर्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुमिवृत्तयः ।। Ro. cr. Sakuntala, act L: सेनापति:-( जनान्तिदम) रखे, स्थिरप्रतिबन्धो भव । अहं तावत् स्वामि नश्चित्तवृत्तिमनुवतिष्ये | andr. upto v. 5. 31. Ibid act VI, Pruvesaka. 32. Tbid, v: नियमयसि विमागप्रस्थितान् आत्तदण्डः ।' 33. Ibid.. I.11 : 'आतंत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥' 34. Ibid, act VI; see v. 23 and the dialogue preceding it. 35. See Raghuvainsa v. verses 24-25-26. 36. Sakuntala., v. 8 - अतनुपु विभवेषु ज्ञातयः सन्तु नाम । त्वयि तु परिसमाप्त बन्धुकृत्यं प्रजानाम् ॥ 37. Malavikagnimitra, I, opening scene and v, 8. 38. Sakuntala VI. 32. 39. Cr. Raghuvamia IV. 12 : यथा प्रहलादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृति रज्जनात् ॥ Mallinatha's comment on this is, यद्यपि राजशब्दो राजतेः दीप्त्यर्थात् कनिन्प्रत्ययान्तो, न तु रजेः, तथापि धातूनामनेकार्थत्वाद् 'रञ्जनाद् राजा' इत्युक्त कविना । 40. See Sakuntala, v. 5 ('प्रजाः प्रजाः स्वा इव तन्त्रयित्वा'.v.7. ( 'स्वसुखनिरभिलाषः खिद्यसे लोक हेतोः' ): v. 8 ( 'नियमयसि विमार्गप्रस्थितानात्तदण्डः, प्रशमयसि विवाद कल्पसे रक्षणाय । अतनुषु विभवेषु ज्ञातयः सन्तु नाम, त्वयि तु परिसमाप्त बन्धुकृत्यं प्रजानाम् ॥') 41. Sakuntala, II. 14. 42. Ibid., II. 13. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154