Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 104
________________ World of Thought cf. also Sakuntala I. 2 : 'आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।' 84. Ibid., I. 16: शिलष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता । यस्योभयं साधु, स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ 85. lbid., 16 : पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ 86. bid., I. 17.1-2 : Qucen Dharini observes : '...अपरिनिष्ठितस्य उपदेशस्य अन्याय्यं प्रदर्शनम ।' 87 166-9. Read : देवी-यदा पुनर्मन्दमेधा शिष्या उपदेशं मलिनयति तदा आचार्यस्य दोषो नु । राजा-देवि, एवमापद्यते ( उपपद्यते)। गणदासः-विनेतुः अद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति । anta IV 701 : 'निषादविद्धाण्डजदर्शनोत्थः लोकत्वमापद्यत यस्य शोकः ॥' 89. cf. Dhvanyaloka, I. 5 : काव्यस्य स एव अर्थस्तथा चादिकवेः पुरा । क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ 90. cf. Sākuntala, V. 2: रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकोभवति यत् सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ॥ This is a difficult and intricate subject. If interested in further explanation, see my article “Pratibhāna" in the Annals of the Bhandarkar 0. R. Institute, Poona. Diamond Jubilee Number, 1978 91. Raghuvamsa I. 1 : वागोविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 92. cf. among others, Mammata, Kavyaprakāsa, I. 5 : 'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।' 93. Malavikāgnimitra, I. 4 : . देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्त द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नादयं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ।। ga. See my Bharata-Natya-Manjari, Introduction, pp. VII-X;also my Sanskrit Drama, Karnatak: . University, Dharwar, 1975; pp. 3-6. 5. Malavikasmimitra, I. 15. 11-12 : देव, प्रयोगप्रधानं हि नाटयशास्त्रम् । किमत्र वाग्व्य वहारेण 96. Sakuntala, 1.2. see Note no. 83. 97. Shakespeare As you Like It, act II rcene 1 (Opening speech of Duke). 98. Sakuntala, VII. 11 4 : 'स्वर्गादधिकतरं नि तिस्थानम् । अमृतहदमिव अवगाढोऽस्मि ।' 99. Ibid., VII. 81 : (सबहुमानमवलोक्य ) अहो, उदाररमणीया पृथिवी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154