SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ World of Thought cf. also Sakuntala I. 2 : 'आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।' 84. Ibid., I. 16: शिलष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता । यस्योभयं साधु, स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ 85. lbid., 16 : पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ 86. bid., I. 17.1-2 : Qucen Dharini observes : '...अपरिनिष्ठितस्य उपदेशस्य अन्याय्यं प्रदर्शनम ।' 87 166-9. Read : देवी-यदा पुनर्मन्दमेधा शिष्या उपदेशं मलिनयति तदा आचार्यस्य दोषो नु । राजा-देवि, एवमापद्यते ( उपपद्यते)। गणदासः-विनेतुः अद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति । anta IV 701 : 'निषादविद्धाण्डजदर्शनोत्थः लोकत्वमापद्यत यस्य शोकः ॥' 89. cf. Dhvanyaloka, I. 5 : काव्यस्य स एव अर्थस्तथा चादिकवेः पुरा । क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ 90. cf. Sākuntala, V. 2: रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकोभवति यत् सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ॥ This is a difficult and intricate subject. If interested in further explanation, see my article “Pratibhāna" in the Annals of the Bhandarkar 0. R. Institute, Poona. Diamond Jubilee Number, 1978 91. Raghuvamsa I. 1 : वागोविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 92. cf. among others, Mammata, Kavyaprakāsa, I. 5 : 'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।' 93. Malavikāgnimitra, I. 4 : . देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्त द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नादयं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ।। ga. See my Bharata-Natya-Manjari, Introduction, pp. VII-X;also my Sanskrit Drama, Karnatak: . University, Dharwar, 1975; pp. 3-6. 5. Malavikasmimitra, I. 15. 11-12 : देव, प्रयोगप्रधानं हि नाटयशास्त्रम् । किमत्र वाग्व्य वहारेण 96. Sakuntala, 1.2. see Note no. 83. 97. Shakespeare As you Like It, act II rcene 1 (Opening speech of Duke). 98. Sakuntala, VII. 11 4 : 'स्वर्गादधिकतरं नि तिस्थानम् । अमृतहदमिव अवगाढोऽस्मि ।' 99. Ibid., VII. 81 : (सबहुमानमवलोक्य ) अहो, उदाररमणीया पृथिवी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001533
Book TitleAppointment with Kalidasa
Original Sutra AuthorN/A
AuthorG K Bhatt
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages154
LanguageEnglish
ClassificationBook_English & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy