Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 73
________________ Appointment with Kalidasa NOTES 1 Kavyaprakasa, I.2 : काव्यं यशसे...' 2 Malavikāgnimitra, prologue Read : पारिपार्श्विकः - प्रथितयशसां भास-कविपुत्र-सौमिल्लकादीनां प्रबन्धान अतिक्रम्य वर्तमानकवेः कालि. दासस्य क्रियामिमां द्रष्टु कथं परिषदो बहुमानः । सूत्रधारः - अये विवेकविश्रान्तमभिहितम् । पश्य पराणमित्येव न साधु सर्वम् न चापि काव्यं नवमित्यवद्यम । सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥ १.२ 3 Raghuvamsa, I.3 : 'मन्दः कवियशःप्रार्थी...' 4 Ibld. II.57 : 'किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालः ।' 3 Cf. Gita-Govinda, 1.3 : यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ 6 Cr. 'यस्याश्चोरः चिकुरनिकरः कर्णपूरो मयूरः भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षों हर्षों हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ Prasanna-rāghava, I22; also Subhāsitaratnabhandara, under सामान्यकविप्रशंसा. no.68. 7 cr. धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥ Subhasitarainabhāndara, under सामान्यकविप्रशंसा, No. 67, Jyotirvidabharana, 22.10. & The story is that Bhavabhuti read his Uttara-rama-caritā to Kalidasa, who advised him to take one anusvara out from the verse, I.12, रात्रिरेष व्यरेसीत् emended to रात्रिरेव.... See my URC. Introduction, p. 26. 9 Rajasekhara, the author of Kavyamimamsa, held the post of a royal priest and Visvanatha, the author of Sahityadarpana describes himself as 'सान्धिविग्रहिक--महापात्र...' 10 cr. Duwanta's statement, राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथ ।' Sakuntala 1293-4. 11 Cr. Uttara-rāma-carita, act II, Viskambhaka. 12 See MM. Dr. Kane's notes to his edition of the Har sacarita ch. 1, for the meaning of these literary terms. 13 Kavyaprakasa, I.3: शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुभवे ॥ 1 Eakuntala. III.8.12-13 Anasuya says : हला शकुन्तले, अनभ्यन्तरे खलु आवां मदनगतस्य वृत्तान्त. स्य । किन्तु यादृशी इतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । 15 Svapnavasavadatta, I-13 : नैवेदानी तादृशाश्चक्रवाका । नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154