SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Glimpses of Personality 16 Sakuntala, IV,5, 9-10 सख्यौ अबे, अनुपभुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अत्रेषु ते भाभरणविनियोगं कुर्वः । शकुन्तला - जाने वां नैपुण्यम् । 17 Malavikāgnimitra, act III. Read : बकुलावलिका अपि रोचते तेऽयं चरणरागरेखाविन्यासः । मालविका - आत्मनश्चरणगत इति लज्जे एनं प्रशंसितुम् । कथय केन प्रसाधनकलायामभिविनीतासि । बकुलावलिका अत्र खलु भर्तुः शिष्यास्मि । 18 Malavikagnimitra 1.21. निहा दिग्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ॥ 19 Sakuntala, V. 'अहो रागपरिवाहिणी गीतिः । Dusyanta's remark on hearing his queen Hathsapadika singing. 20_Mālavikāgnimitra, II. 8 : 'शाखायोनिः मृदुः अभिनयः' 21 Sakuntala VI.17. The verse is quoted further in full see note no. 70. 22Pbid. VI. 15 स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । : अत्र च कपोलपतितं यमिदं वर्णिकोच्छ्वासात् ॥ 23 Raghuraja VIIL67 गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कल्प्रविधी । 24 Malatimadhava 17 यद् वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च ज्ञानं तत् कथनेन फि न हि ततः कश्चिद गुणो नाटके ॥ 25 Prasannarāghava, I. 18ab : येषां कोमलकाव्यकौशलकलालीलावती भारती तेषां कर्कशतर्कवकवचनोद्गारेऽपि किं हीयते । 26 Sakuntala, I. 14. 27 Vikramorvasya, III.2cd : आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः सन्ध्यामङ्गलदीपिका विभजते शुद्धान्तवृद्धाजनः ॥ 28 Purva-megha, verse 64 : तत्रावश्यं वलयकुलिशोधनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्यम् । 29 Sākuntala, V.2ab : रम्याणि वीक्ष्य मधुरांध निशम्य शब्दान् पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः । 30 lbid. V. 2cd: तश्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ॥ 31 The incident is reported in Vikramorvasiya, act IV, pravesaka. 32. Malavikāgnimitra, 111.11 'प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवमस्य ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001533
Book TitleAppointment with Kalidasa
Original Sutra AuthorN/A
AuthorG K Bhatt
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages154
LanguageEnglish
ClassificationBook_English & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy