Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
७४
[ अविधिना प्रवर्तन्ते विधिपरान् दूषयन्ति पतितं प्रवाहे लोकं ते प्रशंसन्ति । अनुस्रोतसः प्रतिस्रोतसोऽन्तरं
न कुर्वन्ति क्षपणक इव निरन्तरम् ॥ १७ ॥ ]
व्या०—अविधिना प्रवर्त्तन्ते, विधिपरान् भव्यान् दूषयन्ति । पतितं प्रवाहेऽनुस्रोतोमार्गरूपे लोकं प्रशंसन्ति । अनुस्रोतसः सकाशात् प्रतिस्रोतसा विशेषं न कुर्वन्ति । किन्तु क्षपणक इव निरन्तरं अन्तरस्याभावो निरन्तरं विशेषाभावं कुर्वन्ति । क्षपणकपक्षे निरन्तरं अन्तराभावं अन्तरायव्यपगममिति यावत् ॥ १७ ॥
Jain Education International
इदानीं मन्दमेधसां विपर्यस्तत्वं दर्शयन्नाह-करिव जिणोत्ति धम्मि जण लग्गा
दूरिण जंति सुगुरु- सुइभग्गा । विहिपहपक्खर जिणु मुणिं वंदहि तं मग जणु अहिणंदहि ॥ १८ ॥ [ कृत्वा जिनोक्तं धर्मे जना लग्ना दूरेण यान्ति सुगुरु - श्रुतिभग्नाः । विधिपथपक्षे ( ? ) जिनं मुनिं वन्दन्ते
तन्मार्गस्थितं जनमभिनन्दयन्ति ॥ १८ ॥ ]
व्या०-जिनोक्तमिति कृत्वा धर्मे जना लग्नाः । दूरेण यान्ति सुगुरु- श्रुतिआगमश्रवणभग्नाः विधिपथपार्थक्ये वर्तमानान् जिनमुनीन् वन्दन्ते तन्मार्गस्थितं जनमभिनन्दन्ति बहु मन्यन्ते ॥ १८ ॥
{ जिनदत्तसूरिविरचितं
जमणाययणु जिणेहि निर्दसिउ तं वंदहि बहुलोयन मंसिउ ।
जे रयणित्थि लोय ते थोवा
अइसउ न मुणवि अंतरु धोवा ॥ १९ ॥
[ यदनायतनं जिनैर्दर्शितं
तं वन्दन्ते बहुलोकनमस्कृतम् ।
ये रत्नार्थिनो लोकास्ते स्तोका
ईदृशं न जानन्त्यन्तरं मूर्खाः ॥ १९ ॥ ]
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248