SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ७४ [ अविधिना प्रवर्तन्ते विधिपरान् दूषयन्ति पतितं प्रवाहे लोकं ते प्रशंसन्ति । अनुस्रोतसः प्रतिस्रोतसोऽन्तरं न कुर्वन्ति क्षपणक इव निरन्तरम् ॥ १७ ॥ ] व्या०—अविधिना प्रवर्त्तन्ते, विधिपरान् भव्यान् दूषयन्ति । पतितं प्रवाहेऽनुस्रोतोमार्गरूपे लोकं प्रशंसन्ति । अनुस्रोतसः सकाशात् प्रतिस्रोतसा विशेषं न कुर्वन्ति । किन्तु क्षपणक इव निरन्तरं अन्तरस्याभावो निरन्तरं विशेषाभावं कुर्वन्ति । क्षपणकपक्षे निरन्तरं अन्तराभावं अन्तरायव्यपगममिति यावत् ॥ १७ ॥ Jain Education International इदानीं मन्दमेधसां विपर्यस्तत्वं दर्शयन्नाह-करिव जिणोत्ति धम्मि जण लग्गा दूरिण जंति सुगुरु- सुइभग्गा । विहिपहपक्खर जिणु मुणिं वंदहि तं मग जणु अहिणंदहि ॥ १८ ॥ [ कृत्वा जिनोक्तं धर्मे जना लग्ना दूरेण यान्ति सुगुरु - श्रुतिभग्नाः । विधिपथपक्षे ( ? ) जिनं मुनिं वन्दन्ते तन्मार्गस्थितं जनमभिनन्दयन्ति ॥ १८ ॥ ] व्या०-जिनोक्तमिति कृत्वा धर्मे जना लग्नाः । दूरेण यान्ति सुगुरु- श्रुतिआगमश्रवणभग्नाः विधिपथपार्थक्ये वर्तमानान् जिनमुनीन् वन्दन्ते तन्मार्गस्थितं जनमभिनन्दन्ति बहु मन्यन्ते ॥ १८ ॥ { जिनदत्तसूरिविरचितं जमणाययणु जिणेहि निर्दसिउ तं वंदहि बहुलोयन मंसिउ । जे रयणित्थि लोय ते थोवा अइसउ न मुणवि अंतरु धोवा ॥ १९ ॥ [ यदनायतनं जिनैर्दर्शितं तं वन्दन्ते बहुलोकनमस्कृतम् । ये रत्नार्थिनो लोकास्ते स्तोका ईदृशं न जानन्त्यन्तरं मूर्खाः ॥ १९ ॥ ] For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy