________________
कालस्वरूपकुलकम् ] ___७३
व्या०--लब्धे नरत्वेऽनार्यदेशेषु को गुणः ?, तत्र अनार्यदेशेषु विना सुगुरूपदेशम् । आर्यदेशेऽपि जाति-कुलयुक्तं किं करोति नरत्वमपि प्राप्तम् ॥१४॥
जहि किर आउ होइ संखित्तउ तित्थु न कज्जु पसाहइ वुत्तउ । तं पि बहुत्तु होइ जइ पुन्निहि जित्थु गुरुत्तु सुणिज्जइ कंनिहि ॥ १५ ॥ [ यत्र किलायुर्भवति संक्षिप्तं तत्र न कार्य प्रसाधयत्युक्तम् । तदपि प्रभूतं भवति यदि पुण्यैः
यत्र गुरूक्तं श्रूयते कर्णाभ्याम् ॥ १५ ॥ व्या०-यत्र किल नरत्वे आयुर्जीवितं संक्षिप्तं भवति, तत्र नरत्वे न कार्यमुक्तं सिद्धान्तप्रतिपादितं ज्ञान-दर्शन-चारित्राराधनादिकं न प्रसाधयति । तदपि आयुः प्रभूतं भवति, यदि पुण्यैः । यत्र प्रभूते आयुषि सति गुरूक्तं श्रूयते कर्णाभ्याम् ॥ १५॥ उत्तरोत्तरयोगं गुणसाधनमाह
सदहाणु तवयणु सुणंतह विरला कसु वि होइ गुणवंतह । पढहिं गुणहि सिद्धंतु बहुत्तइ सदहाणु पर नत्थि जिणोत्तइ ॥ १६ ॥ [ श्रद्धानं तद्वचनं शृण्वतो विरलस्य कस्यापि भवति गुणवतः । पठन्ति गुणयन्ति सिद्धान्तं प्रभूताः
श्रद्धानं परं नास्ति जिनोक्ते ॥ १६ ॥] व्या०-श्रद्धानं तद्वचनं गुरूक्तं शृण्वतो विरलस्य कस्यापि भवति गुणवतः । एतदेव व्यतिरेकेणाह-पठन्ति गुणयन्ति सिद्धान्तं प्रभूताः, श्रद्धानं परं नास्ति जिनोक्ते ॥ १६ ॥
एतदेव विशेषेणाहअविहि पयट्टहि विहिपर दूसहि पडिउ पवाहि लोउ सु पसंसहि । अणुसोयह पडिसोयह अंतरु न कुणहि खवणय जेव निरंतरु ॥ १७ ॥
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org