SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कालस्वरूपकुलकम् ] ७५ व्या० - यदनायतनं जिनैर्देर्शितं तं वन्दन्ते बहुलोकनमस्कृतम् । ये रत्नार्थिनो लोकास्ते स्तोकाः, ईदृशमन्तरं विशेषं न जानन्ति धोया मूर्खाः ॥ १९ ॥ पारतंतु विहिविस न बुज्झहि जो परियाणइ तिणि सहु जुज्झहिं । सो भसमग्गहगहिउ निरुत्तर दसमच्छेरण सो भुत्तउ ॥ २० ॥ [ पारतन्त्र्यं विधिविषयं न बुध्यते यः परिजानाति तेन सह युध्यते । स भस्मग्रहगृहीतो निरुक्तं दशमाश्चर्येण स भुक्तः ॥ २० ॥ ] व्या० - पारतन्त्र्यं विधिमागमाज्ञां विषयं गोचरं गुणवत्पात्रं न बुध्यते यः परिजानाति । कोऽर्थः ? पारतन्त्र्यादिकं बुध्यते, तेन सह युध्यते स पूर्वोक्तः पारतन्त्र्याद्यनभिज्ञस्तदभिज्ञयोधे च भस्मग्रहगृहीतो निरुक्तं निश्चितं दशमाश्चर्ये - णासंयत पूजाख्येन स भुक्तो ग्रस्तः ॥ २० ॥ Jain Education International अहह ! हुंड अवसप्पिणि दुही जह अस्संजय पडी । तासु वि दूसम जाय सहाइणि जवस हूय पय पावह भाइणि ॥ २१ ॥ [ अहह ! हुण्डावसर्पिणी दुष्टा यस्यामसंयतपूजा प्रविष्टा । तस्या अपि दुःषमा जाता सहायिनी यद्वशाद् भूता प्रजा पापस्य भागिनी ॥ २१ ॥ ] व्या० - ' अहहेति खेदे ' हुण्डावसर्पिणी दुष्टा, यस्यामसंयतपूजा प्रविष्टा । तस्या अपि दुःखँ ( ष ) मा सहायिनी जायते साहाय्यकारिणी सम्पद्यते । यद्वशात् प्रजा भूता पापभागिनी ॥ २१ ॥ तह वि जहन्न वीस जा विरुई ताण पड गुणह गरुई । तासु अंति संवच्छर जि हुया खउ पाविय पय पुण तहि बहुया ।। २२ ।। [ तथापि जघन्यविंशतिर्या विरूपा तासां प्रविष्टा गुणानां गुर्वीं । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy