SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ७६ तस्या अन्ते संवत्सरा ये भूताः क्षयं प्राप्ताः प्रजाः पुनस्तत्र प्रभूताः ॥ २२ ॥ ] व्या० - तथा जघन्यविंशतिरपि विरूपा जाता । तासां दुःखमासंयत पूजा जघन्यविंशतीनां प्रविष्टा सती गुणानां प्रतिष्ठा गुर्व्वी गता प्रलीना । तस्या जघन्यविंशतेरन्ते प्रान्ते ये संवत्सरा भूताः क्षयं प्राप्ताः प्रजास्तेषु संवत्स - रेषु प्रभूताः ।। २२ ।। पुनर्विशेषोपदेशमाह-ईसर धम्म - पमत्त जि अच्छाह पाउ करेविति कुगइहिं गच्छहिं । धम्मिय धम्मु कति जि मरिसिहि ते सुहु सयल मणिच्छिउ लहिसिहिं ॥ २३ ॥ [ ईश्वरा धर्मप्रमत्ता ये आसते पापं कृत्वा ते कुगतौ गच्छन्ति ( गमिष्यन्ति ) । धार्मिका धर्म कुर्वन्तो ये मरिष्यन्ति ते सुखं सकलं मनईप्सितं लप्स्यन्ते ॥ २३ ॥ ] व्या० - ईश्वरा धर्मप्रमत्ता ये आसते, पापं कृत्वा ते कुगतौ गच्छन्ति । धार्मिका धर्म कुर्वन्तो ये मरिष्यन्ति, ते सुखं सकलं मनईप्सितं लप्स्यन्ते ॥ २३ ॥ पुनवंत विहिधम्मि जि लग्गहिं ते परमत्थिण जीवहि जग्गहिं । Jain Education International [ जिनदत्तसूरिविरचितं अप्पु समप्यहि ते न पमायह इह - ह-परलोइ वि विहियावायह ॥ २४ ॥ [ पुण्यवन्तो विधिधर्मे ये लगन्ति ते परमार्थेन जीवन्ति जाग्रति । आत्मानं समर्पयन्ति ते न प्रमादस्य इहपरलोकेsपि विहितापायस्य ॥ २४ ॥ ] व्या० ० - पुण्यवन्तो विधिधर्मे ये लगन्ति ते परमार्थेन जीवन्ति जाति । आत्मानं न समाय ( ० मर्प) यन्ति ते प्रमादस्य इह - परलेोकेऽपि विहितापायस्य ॥ २४ ॥ तुम्हह इहु पहु चाहिलि दंसिउ हियर बहुत्तु खरउ वीमंसिर । इत्थु करेज्जहु तुम्ह यायरु लीलइ जिव तरेहु भवसारु ॥ २५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy