Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२)
श्रीजिनदत्तसूरिविरचितं
गणधरसार्धशतकम् । गुणमणिरोहणगिरिणो रिसहजिणिंदस्स पढममुणिवइणो सिरिउसभसेणगणहारिणोऽणहे पणिवयामि पए ॥ १ ॥i अजियाइजिणिंदाणं जणियाणंदाण पणयपाणीणं ।
थुणिमोऽदीणमणो हं गणहारीणं गुणगणोहं ॥ २ ॥ गौतमः
सिरिवद्धमाणवरनाण-चरण-दसणमणीण जलनिहिणो । तिहुयणपहुणो पडिहणियसत्तुणो सत्तमो सीसो ॥३॥ संखाइए वि भवे साहिंतो जो समत्तसुयनाणी । छउमत्येण न नजइ एसो न हु केवली होइ ॥ ४ ॥ तं तिरिय-मणुय-दाणव-देविंदनमंसियं महासत्तं ।
सिरिनाणसिरिनिहाणं गोयमगणहारिणं वंदे ॥ ५ ॥ सुधर्मस्वामी
जिणवद्धमाणमुणिवइसमप्पियासेसतित्थभारधरणेहिं । पडिहयपडिवक्खेणं जयम्मि धवलाइयं जण ॥ ६॥
संस्कृतच्छाया । गुणमणिरोहणगिरे ऋषभजिनेन्द्रस्य प्रथममुनिपतेः । श्रीऋषभसेनगणधारिणोऽनघौ प्रणिपतामि पदौ ॥१॥ अजितादिजिनेन्द्राणां जनितानन्दानां प्रणतप्राणिनाम् । स्तौम्यदीनमना अहं गणधारिणां गुणगणोधम् ॥२॥ श्रीवर्धमानवरज्ञान-चरण-दर्शनमणीनां जलनिधेः । त्रिभुवनप्रभोः प्रतिहतशत्रोः सत्तमः शिष्यः ॥ ३ ॥ सङ्ख्यातीतानपि भवान् कथयन् यः समस्तश्रुतज्ञानी । छद्मस्थेन न ज्ञायत एष न खलु केवली भवति ॥ ४॥ तं तिर्यग्-मनुज-दानव-देवेन्द्रनमस्थितं महासत्त्वम् । श्रीज्ञानश्रीनिधानं गौतमगणधारिणं वन्दे ॥ ५॥ जिनवर्धमानमुनिपतिसमर्पिताशेषतीर्थभारधरणैः । प्रतिहतप्रतिपक्षण जगति धवलायितं येन ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248