SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (२) श्रीजिनदत्तसूरिविरचितं गणधरसार्धशतकम् । गुणमणिरोहणगिरिणो रिसहजिणिंदस्स पढममुणिवइणो सिरिउसभसेणगणहारिणोऽणहे पणिवयामि पए ॥ १ ॥i अजियाइजिणिंदाणं जणियाणंदाण पणयपाणीणं । थुणिमोऽदीणमणो हं गणहारीणं गुणगणोहं ॥ २ ॥ गौतमः सिरिवद्धमाणवरनाण-चरण-दसणमणीण जलनिहिणो । तिहुयणपहुणो पडिहणियसत्तुणो सत्तमो सीसो ॥३॥ संखाइए वि भवे साहिंतो जो समत्तसुयनाणी । छउमत्येण न नजइ एसो न हु केवली होइ ॥ ४ ॥ तं तिरिय-मणुय-दाणव-देविंदनमंसियं महासत्तं । सिरिनाणसिरिनिहाणं गोयमगणहारिणं वंदे ॥ ५ ॥ सुधर्मस्वामी जिणवद्धमाणमुणिवइसमप्पियासेसतित्थभारधरणेहिं । पडिहयपडिवक्खेणं जयम्मि धवलाइयं जण ॥ ६॥ संस्कृतच्छाया । गुणमणिरोहणगिरे ऋषभजिनेन्द्रस्य प्रथममुनिपतेः । श्रीऋषभसेनगणधारिणोऽनघौ प्रणिपतामि पदौ ॥१॥ अजितादिजिनेन्द्राणां जनितानन्दानां प्रणतप्राणिनाम् । स्तौम्यदीनमना अहं गणधारिणां गुणगणोधम् ॥२॥ श्रीवर्धमानवरज्ञान-चरण-दर्शनमणीनां जलनिधेः । त्रिभुवनप्रभोः प्रतिहतशत्रोः सत्तमः शिष्यः ॥ ३ ॥ सङ्ख्यातीतानपि भवान् कथयन् यः समस्तश्रुतज्ञानी । छद्मस्थेन न ज्ञायत एष न खलु केवली भवति ॥ ४॥ तं तिर्यग्-मनुज-दानव-देवेन्द्रनमस्थितं महासत्त्वम् । श्रीज्ञानश्रीनिधानं गौतमगणधारिणं वन्दे ॥ ५॥ जिनवर्धमानमुनिपतिसमर्पिताशेषतीर्थभारधरणैः । प्रतिहतप्रतिपक्षण जगति धवलायितं येन ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy