SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ८६ [जिनवल्लमसूरिविरचितः विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने . सज्ज्ञानामाणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधा सुरनरैः शक्रेण चैनश्छिदं दम्भारिं विदुषां सदा सुवचसाऽनेकान्तरङ्गप्रदम् ॥ ३८ ॥ जिनपतिमतदुर्गे कालतः साधुवेषै विषयिभिरभिभूते भस्मक-म्लेच्छसैन्यैः । स्ववशजडजनानां शृङ्खलेव स्वगच्छे स्थितिरियमधुना तैरप्रथि स्वार्थसिद्धथै ॥ ३९ ॥ सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मक म्लेच्छातुच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जति । प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरै रेकीभूय सदागमस्य कथयाऽपीत्थं कदामहे ॥ ४० ॥ LAAPPAMPAIPUPANISHIPWAPPIPAHIMPIPPINuryaPignguaWAPWITHR इति सङ्घपट्टकः समाप्तः॥ EPIPP FE M MMMMMMMMLadhubalMuhahanabhuMaulan-MAHIMALAIMGD gogspeepawegमयममधल्याAS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy