Book Title: Anuttaropapatik Dasha Author(s): Sudharmaswami, Abhaydevsuri Publisher: Atmanand Jain Sabha View full book textPage 8
________________ अनुत्तरो ॥ ४ ॥ निग्गओ ॥४॥ ततेणं तस्स घण्णस्स दारगस्स तं महया जहा जमाली तहा निग्गओ, नवरं पापचारेण जाव नवरं अम्मयं भद्दं सत्यवाहिं आपुच्छामि ॥५॥ ततेणं अहं देवाणुप्रियाणं अंतिए जाव पव्वयामि, जाव जहा जमाली तहा आपुच्छर, पुच्छित्ता (मुच्छिया ) वुत्तपडिवुत्तिया जहा महाव्बले जाव जाहे नो संचाएति, जहा थावच्चापुतो जियसत्तुं आपुच्छइ छत्तचामराओ० सयमेव जियसन्सू निक्खमणं करेइ, जहा थावच्चापुत्तस्स कण्हो, जाव पव्वइए अणगारे जाए इरियासमिए जाव गुप्तवंभयारी ॥ ६ ॥ ततेणं से घण्णे अणगारे जं चैव दिवस मुंडे भवित्ता जाव पव्वइए तं चैव दिवस समणं भगवं महावीरं वंदह नर्मसह वंदित्ता नमसिता एवं वयासी एवं खलु इच्छामि णं भंते! तुम्भेहिं अग्भणुण्णाए समाणे जावजीवाए छटुं छट्टेणं अणिक्खिशेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरित्तए । छट्ठस्स विथ णं पारणयंसि कप्पइ आयंबिलं पडिगाहित्तए नो चेव णं अणायंविलं, तं पिय संसद्धं नो चेव णं असंसहं, तं पिवणं उज्झियधम्मियं नो चेव णं अणुज्झियधम्मियं तं पिय जं अण्णे बहवे समणमाहण अतिहि किवणवणीमगा णावकखंति, अहासुहं देवाणुपिया ! म पडिबंधं करेह ॥ ७ ॥ ततेणं से धण्णे अणगारे समणेणं भगवया नवरं तृतीयवर्गे वृत्तपडिवुत्तिय त्ति प्रव्रज्याग्रहणश्रवण मूच्छितोत्थिताया मातुः पुत्रस्य च परस्परं प्रत्रज्या ग्रहणनिषेधनविषया तत्समर्थनविषया चोक्तिप्रत्युक्तिरित्यर्थः, महावलो भगवत्यां ( एकादशशतके), थावच्चापुत्रः पश्वमे ज्ञाताध्ययने || ६ || तथा आयंबिलं ति शुद्धोदनादि संसद्धं ति संसृष्टहस्तादिना दीयमानं संसृष्टं उज्झियधम्मियं ति उज्झितं परित्यागः स एव धर्मः - पर्यायो पपातिकदशाः । ॥ ४ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24