Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 14
________________ अनुत्तरो ॥७॥ जहा नामए वडपतेति वा पलासपत्तेति वा उंबर पत्तेति वा सागपत्तेइ वा एवामेव० ॥३२॥ धष्णस्स नासाए अय० से जहा नामए० अंबगपेसियाह वा अंबाडगपेसियाति वा माडलिंग पेसियाइ वा तरुणिया० एवामेव० ॥ ३३ ॥ धण्णस्स अच्छीणं० से जहा० वीणाछिडेति वा वद्धीसगछिड्डेति वा पाभाइयतारगाति वा एवामेव० ॥ ३४ ॥ घण्णस्स कण्णाणं अयमे० से जहा० मूलछल्लियाति वा वालुकछलीइ वा कारेल्लयछल्लियाइ वा एवामेव० ॥ ३५ ॥ छष्णस्स सीसस्स० से जहा तरुणगलाउएति वा तरुणगएलालुएति वा सिन्हालएति वा तरुणए० जाव चिह्न, एवामेव धण्णस्स अणगारस्स सीसं सुक्कं लक्खं निम्मंसं अहिचम्म शुष्कानीत्यादिसर्वमनुसर्त्तव्यम् ॥ ३० ॥ सुक्कजलोयाइ वत्ति जलोका- द्वीन्द्रियजलजन्तुविशेषः, सिलेसगुलियत्ति श्लेष्मणो गुटिका अलसगुलियत्ति अलक्तको - लाक्षारसः एतानि हि वस्तूनि शुष्काणि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्टोपमानतयोक्तानि ॥३१॥ जिह्वावर्णकः प्रतीतः ॥ ३२ ॥ अनंगपेसिय त्ति आनं प्रतीतं, तस्य पेशिका - खण्डं, अम्बालकं फलविशेषः मातुलिङ्गं - बीजपूरकमिति ॥ ३३ ॥ वीणाछिड्डे ति वीणारन्थं वद्धीसगछिड्डेइ व त्ति बद्धीसको - वाद्यविशेषः, पाभाइयतारगाइ व त्ति प्रभातसमये तारकाज्योतिः ऋक्ष (चक्र) मित्यर्थः, सा हि स्तोकतेजोमयी भवतीति तथा लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति ॥ ३४ ॥ मूलछलीइ वत्ति मूलक:- कन्दविशेषः तस्य छल्ली - त्वक् सा हि प्रतला भवतीति तयोपमानं कर्णयोः कृतं वालुंकछल्ली वालुकं - चिर्मिटं कारेल्लच्छली त्ति कारेल्लकं- वल्लीविशेषफलमिति कचिच्च नीतिपदं दृश्यते न चावगम्यते ॥ ३५ ॥ धण्णस्स सीसस्स ति धण्णस्स णं अणगारस्स सीसस्स अयमेयारूचे तवरूवलावण्णे होत्था तरुणगलाउए वत्ति तरुणकं- कोमलं लाउयं - अलाबु पपातिकदशाः । ॥७॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24