Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
M
ADAMICRASHANC
বালছ আর্থিােন আ ৩ ॥হৎ৷৷ গুহ খাদ্ধা যুব ল লাল কালিথানি বা वाहायासंगलियाति वा अगत्थियसंगलियातिवाएवामे ॥२६॥धण्णस्स हत्थाणं अय० से जहा० सुझछगणियाइवा वडपत्तेति वा पलासपत्तेति वा एकामेक० ॥२७॥ धण्णरू हत्थंगुलियाणं अथ० से जहा० कलसंगलियाइवामुग्गसंगलियाइवामाससंगलियाइबातरूणियाछिपणा आयवेदिण्णासुका लमाणी एकामेक० ॥२८॥ घण्णस्स गीवाए० से जहा० करगणीवाइ वा कुंडियागीयाह वा उच्चस्थवणएह वा एवामेव०॥ २९ ॥धण्णस्सणं हणुयाए से जहा० लाउयफलेति वा हकुवालेति वा अंबगहियाइ बा एवानेव०॥३०॥धण्णस्स उहाणं से जहा सुजलोयाति यासिलेसगुलियाति वा अलसगणुलियातिवाएवाओव०॥३॥धण्णस्स जिन्भाए अय० से वर्तका:-जत्वादिमया बालकरमणकविशेषाः एवामेवेत्यादि पूर्ववत् ॥ २४ ॥ उरकडयस्स ति उरो---हृदयं तदेव कटकमुरःकटकं तस्य चित्तकट्टरेइ वत्ति इह चित्तशब्देन किलि जादिकं वस्तु किञ्चिदुच्यते तस्य कट्टर खण्डं तथा वीयणपत्ते ति व्यजनक-सादिदलमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं तालियंटपत्ते त्ति तालवृन्तपत्रं-व्यजनपत्रविशेषः एमिश्चोपमानमुरसः प्रतलतयेति ॥ २५ ॥ समिसंगलिय त्ति शमी-वृक्षविशेषः तस्य सङ्गलिका-फलिका एवं बाहाया अगस्थिओय वृक्षविशेषौ इति ।। २६ ।। सुक्कछगणिय
त्ति छगणिया गोमयप्रतरः, वटपत्रपलासपत्रे प्रतीते ॥२७॥ करगगीवाइ वेति वाटिकाग्रीवा, कुण्डिका-आलुका उच्चत्थवणएइ तवत्ति उच्चस्थापनकं एभित्रिभिरुपमानैीवायाः कृशतोक्तेति ॥ २९ ।। हणुयाए त्ति चिबुकस्य लाउयफलेइ व त्ति अलाबुफलं तुम्बि
नीफलं हकुवफलेति वा हकुवो-वनस्पतिविशेषः तस्य फल मिति अंबगठियाइ व त्ति आम्रकस्य-फलविशेषस्यास्थीन्यातपे दत्तानि
अ.प.२

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24