Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 12
________________ पपातिक दशाः । अनुत्तरो- धण्णस्स उदरभायणस्स इमेयारूवे से जहा० सुक्कदतिएइ वा भजणयकभल्लेइ वा कट्ठकोलंबएइ वा एवामेव उदरं सुकं लुक्खं निम्मंसं ॥ २२॥धण्णस्स पांसुलियकडयाणं इमेयारूवे से जहा. थासयावलीति वा पीणावलीति वा मुंडावलीति वा एवा०॥२३॥धएणस्स पिट्टकरंडयाणं अयमेथारूवे से जहा. कण्णावलीति वा गोलाव लीति वा वट्यावलीति वा एवामेव०॥२४॥धण्णस्स उरकायस्स अयमेयारवे से जहा. चित्तकहरेति वा वीयIN रूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य उष्ट्रपाद इति वा करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्ताद्भवति इति तेन पुनः कटीप्रदेशस्य साम्यं जरगपाएति जरद्गवपादः॥ २१ ॥ उदरभायणस्स त्ति उदरमेव भाजनं क्षाममध्यभागतया पिठराद्युदरभाजनं तस्य सुक्कदतिएति वा इति शुष्क:-शोषमुपागतो दृतिः-चर्ममयजलभाजनविशेषः, भज्जणयकभल्लेति चण कादीनां भर्जन-पाकविशेषापादनं तदर्थ यत्कभल्लं-कपालं घटादिकप्परं तत्तथा कट्टकोलंबएइत्ति शाखिशाखानामवनतमर्प भाजनं वा! 3 कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्टकोलम्बः परिदृश्यमानावनतहृदयास्थिकत्वात् एवामेव उदरं सुक्कं लुक्खं निम्मंसं इत्यादि & पूर्ववत् ॥ २२ ॥ पांसुलियकडयाणं ति पांशुलिकाः पार्थास्थीनि तासां कटको-कटौ पांसुलिकाकटको तयोः थासयावलीइ व त्ति स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरि स्थितानामावली-पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरिति भावः, पीणावलीति वा पीणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथा मुंडावलीति वा मुण्डा:-स्थाणुविशेषाः येषु महिषीवाटकादौ परिघाः परिक्षिप्यन्ते तेषां निरन्तरव्यवस्थापितानामावली-पतिर्या सा तथा ॥ २३ ॥ पिट्टकरंडयाणं ति पृष्टवंशाभ्युन्नतप्रदेशानां कन्नावलीति वा कर्णाः कुटादीनां तेषामावली-संहतिर्या सा तथा गोलावलीति गोलकाः-वर्तुलाः पाषाणादिमयाः वट्टयत्ति 56-560564CCCESSINGER-C RSEENETRANSMARREE

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24