Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 19
________________ SOCIOLOGICAL तिपरिक्खित्ते जहा धणे तहेव बत्तीसओ दाओ जाव उपिपासायवडिसिए विहरह। तेणं कालेणं तेणं सम|एणं समोसरणं जहा धणे तहा सुनक्खत्ते विनिग्गए, जहाथावच्चापुत्तस्सतहानिक्खमणं जाव अणगारे जाए इरियासमिए जावबंभयारी।तएणं से सुनक्खत्ते अणगारे जंचेव दिवसंसमणस्स भगवओ महावीरस्स अंतिए मुंडे जाव पव्वइए तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव आहारेइ, संजमेणं जाव विहरइ, बहिया जणवयविहारं विहरइ, एक्कारस अंगाई अहिजइ, संजमेणं तवसा अपाणं भावेमाणे विहरइ । तएणं स सुनक्खत्ते तेणं ओरालेणं जहा खंदओ। तेणं कालेणं तेणं समएणं रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसड्ढे, परिसा निग्गया, राया निग्गओ, धम्मो कहिओ, राया पडिगओ परिसा पडिगया। ततेणं तस्स सुनक्खत्तस्स अण्णया कयाइ पुव्वरत्तावरत्तकाल समयंसि धम्मजागरियं जागरमाणे जहा खंदयस्स बहुवासा परियाओ गोतम पुच्छा तहेव कहेति,जाव सब्वट्ठसिद्ध विमाणे देवे उववण्णो, तेत्तीसं सागरोवमाई ठिई पण्णत्ता, से णं भंते! महाविदेहे सिज्झिहिति । इइ बिइयं अज्झयणं समत्तं । एवं सुनक्खत्तगमेणं सेसा वि अह भाणियब्वा,नवरं आणुपुच्चीए दोण्णि रायगिहे दोषिण साएते दोणि वाणियग्गामे नवमो हत्थिणाउरे ४ दसमो रायगिहे, नवण्हं भद्दाओ जणणीओ नवण्हं वि बत्तीसओ दाओ नवण्हं निक्खमणं थावचापुत्तस्स सरिसं वेहल्लस्स पिता करेइ, छम्मासा वेहल्लए नव धण्णे सेसाणं बहुवासा मासियाए संलेहणाए सबट्ठ-1 सिद्धे विमाणे सव्वे महाविदेहे सिज्झिस्संति । एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं । CCCCCCCCAMERASACCCCARRC

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24