Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 23
________________ CSCRORANSLSAMACROCHERE भाग् मरणैः सर्वेषा-मपि तेषां यः क्रमेण संश्लेषः। भावे मे सूक्ष्योऽभूजिनेश! विश्वत्रयाधीश!॥१०॥नानापुद्गलपुद्गलावलिपरावर्त्ताननन्तानह, पूरं पूरमियचिरं कियदशं बाढं दृढं नोढवान् । दृष्ट्वा दृष्टचरं भवन्तमधुना भक्त्याऽर्थयामि प्रभो!, तस्मान्मोचय रोचय ख चरणं श्रेयाश्रियं प्रापय ॥११॥ लभूम्यां असङ्ख्याता आकाशप्रदेशा ज्ञेयाः, 'सुहुमो छ होइ कालो, एत्तो य सुहुमयरं हवइ खित्तं । अंगलसेढीमित्ते, उस्सप्पिणओ असं|| खिज्जा ॥ १ ॥” तेभ्योऽपि पृथ्व्यादिप्रविश्यमानजीवेभ्यः सूक्ष्माग्निकाये ये पूर्वप्रविष्टाः पृथ्व्यादयो जीवाः सन्ति ते जीवाः अस ख्यातगुणेनाधिकाः, सूक्ष्माग्निकायानां कायस्थितिरसङ्ख्यातकालं यावदग्नौ वहिकाये उत्पद्यते पुनर्मृत्युः पुनरुत्पत्तिरेवमसङ्ख्यातकालं यावद् ज्ञेयम् , अग्निकायेभ्योऽसङ्ख्यातगुणेनाधिकानि संयमस्थानानि तेभ्योपि संयमस्थानानि नानाजीवानाश्रित्य तद्भवे एकजीवमाश्रित्य वा | संयमपरिणामाः-संयमभेदाः अनुभागबन्धस्थानानि च प्रत्येकं प्रत्येकं असङ्ख्यातगुणेनाधिकानि, संयमपरिणामाः अनुभागबन्धाश्च तत्तुल्या भवन्ति, अष्टानां कर्मपरमाणूनां ये रसभेदास्तेऽसङ्ख्याताः वर्तन्ते, तान् कर्मपुद्गलरसविशेषान् बद्धा बद्धा-स्पृष्ट्वा स्पृष्ट्वा मुञ्चति क्रमोत्क्रमेण तदा बादरो भावेन पुद्गलपरावर्तः ॥ ९॥ एकरसभेदं स्पृष्टा तदनु द्वितीयं इतिक्रमेणाष्टकर्मपुद्गलान् सर्वान् क्रमेण मरणेन स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा भावतः सूक्ष्मपुद्गलपरावतः ॥ १०॥ हे नाथ अशं-असुखं कियत् बाढं न ऊढवान्-प्राप्तवान् , किं कृत्वा अनेके पुद्गला:-कालविशेषास्तैः पुद्गलानां परमाणूनामावलयः ( तासां परावर्त्तान् पूरं पूरं-पूरयन पूरयन् ) दृष्ट्वा दृष्टचरं त्वां प्रभो! प्रार्थयामि, तस्माद् दुःखान्मोचय मां श्रेयःश्रियं प्रापय ।। ११॥ ॥ इति पुद्गलपरावतस्तोत्रं सम्पूर्णम् ॥

Loading...

Page Navigation
1 ... 21 22 23 24