Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 22
________________ सावचूरि० ११॥ %20%AOSASSAMROSARD भवे भवे पूर्वसम्भवैमरणैः। स्पृशतः क्रमोत्क्रमाश्यां, क्षेत्रे स्थूलस्तदावतः ॥५॥ प्राग् मृत्युभिः क्रमेण च, पूद्गल पलोकाकाशप्रदेशसंस्पर्शः मम योऽजनि स स्वामिन् , क्षेत्रे सूक्ष्मस्तदावतः ॥६॥ मम कालचक्रसमयान्, रावतस्तो. संस्पृशतोऽतीतमृत्युना नाथ! | अक्रमतः क्रमतश्च, स्थूलः काले तदाऽऽवतः॥७॥ क्रमतस्तानेव (स्तान् वा) समयान्, प्रागभूतैर्मृत्युभिः प्रभूतैमें । संस्पृशतः सूक्ष्मोऽर्हन् ! स्यात् कालतः (कालात्) पुद्गलावतः ॥८॥ अनुभागबन्धहेतून् , समस्तलोकाभ्रदेशपरिसङ्ख्यान । नियते क्रमोत्क्रमाश्यां, भावे स्थूलस्तदावतः ॥९॥ सर्वान् लोकपरमाणून क्रमोत्क्रमाभ्यां संस्पृशन् मुञ्चति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः, औदारिकशरीरचतुष्टयमध्यात् एकैकेन शरीरेण | सर्वान् लोकपरमाणून स्पृष्ट्वा स्पृष्ट्वा मुञ्चते तदा द्रव्यतः सूक्ष्मपुद्गलपरावः, निःशेणा: यावन्तश्चतुर्दशरज्ज्वात्मके लोके समस्ताकाशप्रदेशाः सन्ति तावन्त आत्मा मरणेन कृत्वा क्रमेणोत्क्रमेण वा स्पृशति तदा स्थूलः क्षेत्रतः पुद्गलपरावर्त्तः स्यात् ॥५॥ यदाऽऽत्मा चतुर्दशरज्जुषु यावन्त आकाशप्रदेशाः सन्ति तान् क्रमेण मृत्युना स्पृशति यावता कालेन तावता कालेन सूक्ष्मः क्षेत्रतः पुद्गलपरावतः ॥६॥ | उत्सर्पिण्यवसर्पिण्योः यावन्तः समयास्तान् मरणैः क्रमाक्रमाभ्यां स्पृशतो जीवस्य कालतः स्थूलपुद्गलपरावतः ॥ ७ ॥ क्रमतः कश्चन जीवोऽवसर्पिण्युत्सर्पिण्योः प्रथमसमये मृतः, ततोऽवसर्पिण्युत्सपिण्योः द्वितीये समये याबता कालेन म्रियते ते समया लेखके गण्यन्ते नान्ये, एवमग्रिमावसर्पिण्युत्सर्पिण्योर्द्वयोरपि समयान् क्रमेण स्पृशति मरणैस्तदा सूक्ष्मः कालतः पुद्गलपरावतः॥ ८॥ सूक्ष्माग्निकायेषु । है ये पृथ्व्यादयो जीवाः प्रविश्यमाना एकस्मिन् समये सन्ति ते असङ्ख्याताः क इव चतुर्दशरजुगताकाशप्रदेशतुल्यास्ते जीवाः ज्ञेया यतः, एगसमयंमि (अंगुलंमि) लोए, सुहुमा जीवा अजे भविस्संति । ते हंत संत लोए, पएसतुल्ला असंखिज्जा ॥ १॥ एकस्मिन्ना SEOSESSESEOSESEOSTOSAGGISK ११॥

Loading...

Page Navigation
1 ... 20 21 22 23 24