Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 20
________________ अनुत्तरो 554- C ASSACROCALCRECORD तित्थगरेणं सयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेण अभयदएणं चक्खुदएणं मग्गदएणं सर-5 पपातिकणदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरतचकवट्टीणा अपडिहथवरणाणदंसणधरेणं जिणेणं जावएणंद बुद्धेणं बोहिएणं भुत्तेणं मोयगेणं तिण्णेणं तारएणं सिवमयलमख्यमणंतमक्खयमव्वाबाहमपुणरावत्तीसिद्धिगइनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तस्स बग्गस्स अयमढे पण्णत्ते॥ अणुत्तरोववाइयदसाओ सभत्ताओ॥ नवमं अंगं समत्तं॥ अणुत्तरोववाइयदसाणं एगो सुयक्खंधो, तिन्नि वग्गा, तिसु वेव दिवसेसु उद्दिसिझंति । तत्थ पढमे | वग्गे दस उद्देसगा, विइए वग्गे तेरस उद्देसगा, तइए वग्गे दस उद्देसगा, सेसं जहा नायाधम्मकहाणं तहा गणेयध्वं ॥ (अं० १९२)॥ इत्यनुत्तरोपपातिकाख्यनबमाङ्गदेशविवरणं समाप्तमिति ॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रानुगतेः समूह्य भणतो यजातभागः पदम् । वृत्तावन्न तकत् जिनेश्वरवचो भाषाविधौ कोविदः, संशोध्यं विहतादरैर्जिनमतोपेक्षा यतो न क्षमा॥१॥ * प्रत्यक्षरं निरूप्यासां अन्यमानं विनिश्चितम् । वृत्तीनां तिमृणां श्लोकसहस्रं त्रिंशताधिकम् ॥२॥ कृतिरियं श्रीमजिनेश्वराचार्यपादोपजीविश्रीमदभयदेवाचार्याणामिति ॥ १ उपासकदृशान्तकद्दशानुत्तरोपपातिकदशानाम् । SCRECOCOCCACANCERS

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24