SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अनुत्तरो 554- C ASSACROCALCRECORD तित्थगरेणं सयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेण अभयदएणं चक्खुदएणं मग्गदएणं सर-5 पपातिकणदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरतचकवट्टीणा अपडिहथवरणाणदंसणधरेणं जिणेणं जावएणंद बुद्धेणं बोहिएणं भुत्तेणं मोयगेणं तिण्णेणं तारएणं सिवमयलमख्यमणंतमक्खयमव्वाबाहमपुणरावत्तीसिद्धिगइनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तस्स बग्गस्स अयमढे पण्णत्ते॥ अणुत्तरोववाइयदसाओ सभत्ताओ॥ नवमं अंगं समत्तं॥ अणुत्तरोववाइयदसाणं एगो सुयक्खंधो, तिन्नि वग्गा, तिसु वेव दिवसेसु उद्दिसिझंति । तत्थ पढमे | वग्गे दस उद्देसगा, विइए वग्गे तेरस उद्देसगा, तइए वग्गे दस उद्देसगा, सेसं जहा नायाधम्मकहाणं तहा गणेयध्वं ॥ (अं० १९२)॥ इत्यनुत्तरोपपातिकाख्यनबमाङ्गदेशविवरणं समाप्तमिति ॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रानुगतेः समूह्य भणतो यजातभागः पदम् । वृत्तावन्न तकत् जिनेश्वरवचो भाषाविधौ कोविदः, संशोध्यं विहतादरैर्जिनमतोपेक्षा यतो न क्षमा॥१॥ * प्रत्यक्षरं निरूप्यासां अन्यमानं विनिश्चितम् । वृत्तीनां तिमृणां श्लोकसहस्रं त्रिंशताधिकम् ॥२॥ कृतिरियं श्रीमजिनेश्वराचार्यपादोपजीविश्रीमदभयदेवाचार्याणामिति ॥ १ उपासकदृशान्तकद्दशानुत्तरोपपातिकदशानाम् । SCRECOCOCCACANCERS
SR No.600337
Book TitleAnuttaropapatik Dasha
Original Sutra AuthorSudharmaswami
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages24
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy