Page #1
--------------------------------------------------------------------------
________________ MAGARAAROCODARAMAIRAAMACRAODOORDARSA श्रीमत्सुधर्मस्वामिगणभृद्विरचितं चान्द्रकुलभूषणश्रीमदभयदेवसूरिकृतवृत्तियुताः shriianuttroppaatikdshaaH| सावचूरिकं पुद्गलपरावर्तस्तोत्रञ्च ॥ paM0 श्रीमोतीविजयसदुपदेशतः स्थम्भतीर्थनिवासिप्राग्वाटज्ञातीयश्रेष्ठि नेमचन्द्रसुत-कचरापरनामताराचन्द्रद्रव्यसाहाय्येन । प्रकाशयित्री श्रीआत्मानन्दजैनसभा भावनगर न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यमहोपाध्यायश्रीवीरविजयचरणोपासकपन्यासदानविजयेन संशोधितम् इदं पुस्तकमेतत्सभासेक्रेटरी-गांधीवल्लभदासत्रिभुवनदास-इत्यनेन मुम्बापुर्या 'निर्णयसागर' मुद्रणालये कोलभाटवीथ्यां 23 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् 2447. भात्मसंवत् 25. विक्रम संवत् 1977. sana 1921. mahAnchAmakAjanmanchanchanDaLALLhanlanchan GO
Page #2
--------------------------------------------------------------------------
________________ 1-6 -% LIMIT TEENISTUURWER 259A Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar" Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jain Atmananda Babha, Bhavanagar. CGXG4%OGG SENTSITATIS 9 T STRACE
Page #3
--------------------------------------------------------------------------
________________ SEXSAGAR ||shrii vItarAgAya nmH| ||shriimdvijyaanndsuuriishvrcrnnpngkjebhyo nmH|| श्रीअनुत्तरोषपातिकदशाः । RamraosmaraneKICHUTHITES ERS ___ अथानुत्तरोपपातिकदशासु किञ्चिद् व्याख्यायते--तन्त्र अनुत्तरेषु-सर्वोत्तमेषु विमानविशेषेषूपपातो-जन्मानुत्तरोपपातः स विद्यते । 18 येषां तेऽनुत्तरोपपातिकास्तत्प्रतिपादका दशा:-दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाः-ग्रन्थविशेषोऽनुत्तरोपपातिकदशाः, तासां च सम्बन्धसूत्रम्--तद्व्याख्यानं च ज्ञाताधर्मकथानथमाध्ययनादबसेयम् , शेषसूत्रमपि कण्ठ्यम् । तेणं कालेणं लेणं समएणं रायगिहे नगरे अजमुहम्नस्स समोसरणं, परिसा निग्गया जाव जंबू पज्जुवासति एवं खलु जति भंते समणेणं जाच संपन्तेणं अहमरस अंगस्स अंतगडदसाणं अयमहे प्रपणन्ते नवमस्लणं अंते! अंगस्ल अणुत्तरोवाइयदसाणं जाव संपत्तेणं के अहे पणते ? तलेणं से सुहम्मे अणगारे जंबू NALDINEIGRILMISTAELEASEASEARSaamannaamaanamaA2527 -SCG-SA-ORE MamaachaasaacanciaERRENTIA
Page #4
--------------------------------------------------------------------------
________________ अनुत्तरो अणगारं एवं क्यासी, एवं खलु जंबू! लमणेणं जार संपत्ते जमरस अंगस्स अणुत्तरोषवाइयदसाणं तिषिण बग्गा पणत्ता । जति णं अंते! समणेणं जाव संपत्तेणं णमस्ता अंगस अणुत्तरोवाइयदसाणं प्पातिक्॥ तिषिण वग्गा पण्णता पढमस्सगं मंते! बग्गस्त अणुत्तरोववाइयदुसाणं समजेणं जाव संपत्तेणं कई अज्झ- दशाः । यणा पण्णत्ता? एवं खलु जंबू समणेणं जाव संपत्तेणं अणुत्तरोषवाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णता । तं जहा- जालि 1 मयालि 2 उवयालि 3 पुरिससेणे य 4 वारिसेणे य 5 दीहदंते य 6 लट्ठदंते य 7वेहल्ले 8 हासे 9 अभये कि य कुमारे 10 / जइणं संते! समणेणं जाव संपत्तेणं अणुत्तरोब वाइयदसाणं पढनस्स वग्गस्त दस अज्झयणा पण्णता पढमस्सगंभंतेअज्झयणस्स अन्नुस्रोव्था। यदसाणं समणेणं जाव संपत्तेणं के अहे पण्णते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे ण-1 गरे, रिद्धस्थिमियसमिद्धे, गुणसिलए चेहए, सेणिए राया, धारिणी देवी, सीहो सुभिणे, जाली कुमारो, जहा मेहो, अहओदाओ, जाव उदिप पासाय विहरति, सामी समोसढे, सेणिओ निग्गओ, जहा मेहो तहा जाली वि निग्गओ, लाहेव निक्खंतो जहा मेहो, एक्षारस अंगाई अहिज्जति, गुणरयणं तवोकम्मं झा। चेव खंदगवत्तव्यया सा चेव चिंतणा आपुच्छणा, थेरेहिं सद्धिं विउलं तहेव दुरुहति, नवरं सोलस वासाइं सामण्णपरियागं पाउणित्ता, कालमासे कालं किच्चा उहूं चंदिमसोहम्मीसाण जाव आरणच्चुए टोकप्पे नव य विजे विमाणपत्थडे u8 दूरं वीतिवैत्ता विजए विमाणे देवत्ताए उव्व्न्न्न्ने। ततेणं ते थेरामा - 55
Page #5
--------------------------------------------------------------------------
________________ ROCESCREOGROCESSOR-5-05-2000-CA भगवओ जालिं अणगारं कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति, काउस्सगं करिता पत्तचीवराई गिण्हंति, गिण्हित्ता तहेव ओयरंति । जाव इमे से आयारभंडए । भंते त्ति भगवं गोयमे जाव एवं बयासी, एवं खलु देवाणुप्पियाणं तुम्भं अंतेवासी जालिनामं अणगारे पगइभद्दए से णं जाली a-IT शणगारे कालगए कहिं गए ? कहिं उववण्णे? एवं खलु गोयमा! भसं अंतेवासी तहेव जहा खंदयस्स जाव कालगए उहूं चंदिम जाव विजए विमाणे देवत्ताए उववणे । जालिस्स गंभले! देवस्स केवैयं कालं ठिई पिण्णता? गोअमा! बत्तीसं सागरोवमाइंठिई पण्णत्ता । सेणं भंते! ताओ देवलोगाओ आउक्खएणं भवक्खएणं लीक्खएणं कहिं गच्छहिति ? कहिं उववजिहिति ?, गोथमा! महाविहे वासे सिज्झहिति । एवं खलु जंबू! समणेणं जाव संपत्तेणं अणुत्तरोबवाइयदसाणं पढमस्स बग्गस्स पढमज्शयणस्स अयमढे प्न्न्न्न्त्ते। है एवं सेसाण विनवण्हंभाणिअचं, वरं सत्त धारिणीनुया, वेहल्लवेहासा चिल्लणाए, अभए न्न्ण्दाए। आइल्लाणं पंचण्हं सोलस बासाइं सामण्णपरिचाओ, तिण्हं बारस वासाई, दोण्हं प्ण्च्वासाई। आइल्लाणं पंचण्हं आणुपुवीए उववाओ विजए बेजयंते जयंते अपराजिते सव्वहलिडे । दीहदंते सव्वसिद्धे उकामेणं सेसा अभओ विजए, सेसं जहा पढमे । अभयस्स नाणत्तं रायगिहे गरे सेणिए राया नंदा देवी माता सेसं तहेवा एवं खलु जंबासमणेणं जाव संपत्तेणं अणुस्तरोववाइयदसाणं पढमस्स वग्गस अयमद्वे प्न्न्न्न्ते॥इति पढमो वग्गो स्म्तो॥ जति णं भंते! समणेणं जाव संपत्तेणं अणुत्तरोक्वाइयदसाणं पढमस्स वग्गस्स अयमढे पण्णत्ते, दो मा
Page #6
--------------------------------------------------------------------------
________________ नववाइपदसाणं सपणेणं जाय तरस अज्ञपणा पणाला महादुमसेणे या अनुत्तरो रम्प दशाः ॥ सीह य 92 ले हैन्ते य स दवाइयवसाणं तरसण के अहे पण्णत्ते? एवं VICRORSROCOCCASEASCANCE चस्स णं भंते! वग्गस्स अणुप्तरोववाइयदसाणं समजेणं जाव संपत्तेणं के अढे पण्णते? एवं खलु जंबू समणेणं जाव संपत्तेणं दोचरस वग्गस्स अणुत्तरोववाइयवसाणं तेरस अज्झयणा पणत्तातं जहा-दीहसेणे 1 महालेणे 2 लहदंते या 3 शूढदंते य 4 सुद्धदंते ya5 / हल्ले 6 दुमे 7 दुमसेणे 8, महादुमसेणे य 9 आहिते ॥ 1 ॥सीहे य 10 सीहसेणे य 11, महा सीहसेणे य आहिते 12 / पुण्णसेणे य 13 बोधब्बे,ओल्ल् 4 तेरसमे होइ अज्झयणे ॥ 2 ॥ जै णं भंते! समणेणं जाव संपत्तेणं अणुत्तरोववाझ्यदसाणं दोचस्स वग्गस्स है तेरस अज्झयणा पण्णत्ता दोचस्स णं भंते! वरगस्स पढमस्स अज्झयणस्स समणेणं जाव संपत्तेणं के अहे पण्णत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेइए सेणिए राया धारिणी देवी सीहो सुमिणे जहा जाली तहा जम्म बालत्तणं कलाओ, नवरं दीहसेणे कुमारे सचेव वत्सहै व्वया जहा जालिस्स जाव अंतं काहिति, एवं तेरस वि रायगिहे सेणिओ पिआ। धारिणी माया, तेर सण्हवि सोलस वासा परियाओ, आणुपुवीए विजए दोषिण, वेजयन्ते दोण्णि, जयंते दोषिण, अपराजिते दोषिण, सेसा महानुमसेणमादी पंच सव्वट्ठसिद्धे ॥ एवं खलु जंबू! समणेणं जाव संपत्तेणं अणुत्तरो है ववाइयदसाणं दोच्चस्स वग्गस्स अयमढे पण्णत्ते । मासियाए संलेहणाए दोसु वि वग्गेसु ॥ 2 ॥ इति वीओ वग्गो स्म्म्त्तो॥ जै णं भंते! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं दोचस्स णं वग्गस्स अयमढे पण्णत्ते, तचस्स 54-BGANGACASSAGACASSCOR ETELLITERTISTE RTAVTOREENETamaHARAMETRARAM
Page #7
--------------------------------------------------------------------------
________________ RE ROCCASSESASURESS णं भंते! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जंबू! * समणेणं जाव संपत्तेणं अणुत्तरोदवाइयदसाणं तच्चस्स वग्गस्स दस अज्झयणा पण्णत्ता । तं जहा-धन्ने सय 1 सुनक्खत्ते य 2, इसिदासे य 3 आहिए। पेल्लए 4 रामपुत्ते य 5, चंदिमा 6 पिहिमाइया 7 ॥ 1 ॥ पे-6॥ FDhAlaputte 8 अणगारे, नवमो पोट्टिले 9 वि य । वेहल्ले 10 दसमे वुत्ते, हमे य दस आहिया ॥ 2 ॥ 1 ॥ जति *णं भंते ! समणेणं जाव संपत्सेणं अणुत्तरोववाइयदसाणं तच्चस्स बग्गस्स दस अज्झयणा पन्नन्सा, पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अहे पञ्चत्ते? एवं खल जंबू! तेणं कालेणं लेणं समएणं (काकंदी नामं नयरी होत्था, रिथिमियसमिद्धा, सहसंबवणे उजाणे सम्बउअसुसोभिए । जियसन्तु राया, तत्थ णं काकंदीए नयरीए अदा नामं सत्यवाही परिवसइ, अड्डा जाव अप्रिभूया। तीसे णं भदाए सत्थवाहिए पुस्ते धण्णे नामं दारए होत्था, अहीण जाव सुरूवे, पंच धाईपरिग्गहीए, तं जहा खीरधाती जहा महन्बाले जाव व्यावसरिंकलाओ अहीते, जाव अलं भोगसमस्थे जाते आषिहोस्था ॥2॥ल्तेन्न्ण् है। सा भद्दा सस्थवाही धण्णं दारय उम्नुकबालभाव जाव भोगसमत्थं विजाणिसा बन्सीसं पासायवडिसिए कारेति, अब्भुग्गयमूसिते जाव लेसि मज्झे एगं भवणं अणेगखंभसयसन्निविडं जाब बत्तीसाए इब्भवर । कन्नगाणं एगदिवसेणं पाणि गिण्हावेति । बत्तीसओदाओ जाब स्पिपासाय फुटतेहिं जाव विहरति ॥ 3 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसड्ढे, परिसा निग्गया, राया जहा कोणिओ तहा HARSARASADGA-600-50 MCN
Page #8
--------------------------------------------------------------------------
________________ अनुत्तरो ॥ 4 ॥ निग्गओ ॥ 4 ॥ ततेणं तस्स घण्णस्स दारगस्स तं महया जहा जमाली तहा निग्गओ, नवरं पापचारेण जाव नवरं अम्मयं भद्दं सत्यवाहिं आपुच्छामि ॥ 5 ॥ ततेणं अहं देवाणुप्रियाणं अंतिए जाव पव्वयामि, जाव जहा जमाली तहा आपुच्छर, पुच्छित्ता (मुच्छिया ) वुत्तपडिवुत्तिया जहा महाव्बले जाव जाहे नो संचाएति, जहा थावच्चापुतो जियसत्तुं आपुच्छइ छत्तचामराओ0 सयमेव जियसन्सू निक्खमणं करेइ, जहा थावच्चापुत्तस्स कण्हो, जाव पव्वइए अणगारे जाए इरियासमिए जाव गुप्तवंभयारी ॥ 6 ॥ ततेणं से घण्णे अणगारे जं चैव दिवस मुंडे भवित्ता जाव पव्वइए तं चैव दिवस समणं भगवं महावीरं वंदह नर्मसह वंदित्ता नमसिता एवं वयासी एवं खलु इच्छामि णं भंते! तुम्भेहिं अग्भणुण्णाए समाणे जावजीवाए छटुं छट्टेणं अणिक्खिशेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरित्तए । छट्ठस्स विथ णं पारणयंसि कप्पइ आयंबिलं पडिगाहित्तए नो चेव णं अणायंविलं, तं पिय संसद्धं नो चेव णं असंसहं, तं पिवणं उज्झियधम्मियं नो चेव णं अणुज्झियधम्मियं तं पिय जं अण्णे बहवे समणमाहण अतिहि किवणवणीमगा णावकखंति, अहासुहं देवाणुपिया ! म पडिबंधं करेह ॥ 7 ॥ ततेणं से धण्णे अणगारे समणेणं भगवया नवरं तृतीयवर्गे वृत्तपडिवुत्तिय त्ति प्रव्रज्याग्रहणश्रवण मूच्छितोत्थिताया मातुः पुत्रस्य च परस्परं प्रत्रज्या ग्रहणनिषेधनविषया तत्समर्थनविषया चोक्तिप्रत्युक्तिरित्यर्थः, महावलो भगवत्यां ( एकादशशतके), थावच्चापुत्रः पश्वमे ज्ञाताध्ययने ॥ 6 ॥ तथा आयंबिलं ति शुद्धोदनादि संसद्धं ति संसृष्टहस्तादिना दीयमानं संसृष्टं उज्झियधम्मियं ति उज्झितं परित्यागः स एव धर्मः - पर्यायो पपातिकदशाः । ॥ 4 ॥
Page #9
--------------------------------------------------------------------------
________________ महावीरेणं अन्भणुण्णाए समाणे हट्ट. जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे । विहरै ॥ 8 ॥ ततेणं से धन्ने अणगारे पढमछट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा। गोअमसामी तहेव आपुच्छइ, जाव जेणेव कायंदी नयरी तेणेव उवागच्छह, उवागच्छित्ता कायंदीए नय रीए उच्च जाव अडमाणे आयंबिलं नो अणायंबिलं जाव नावकखंति ॥ 9 ॥ ततेणं से धपणे अणगारे लताए अन्नजयाए पयययाए पयत्साए परगहियाए एसणाए एसमाणे, जति णं भन्तं लभह तो पाणं न लभै अह पाणं लभै तो भत्तं न लभै ॥ 10 ॥ ततेणं से धपणे अणगारे अदीणे अविमणे अकलुसे अविसाई अपरितंतजोगी जयणघडणजोगचरिते अहापजत्तं समुदाणं पडिगाहेइ, पडिगाहित्ता काकंदीओ नयरीओ । पडिनिक्खमह, जहा गोअमो जाव पडिदंसेइ ॥ 11 ॥ ततेणं से धण्णे अणगारे समणेणं भगवया महावीरेणं । यस्यास्ति तदुज्झितम्मिकं समणेत्यादि श्रमणो-निर्मन्थादिः, ब्राह्मणः-प्रतीतः अतिथि:-भोजनकालोपस्थितः प्राघूर्णकः, कपणो-दरिद्रः, वनीपको-याचकविशेषः ॥ 7 ॥ 'अब्भुज्जयाएऽत्ति अभ्युद्यता:-सुविहितास्तत्सम्बन्धित्वादेपणाप्यभ्युद्यता तया अभ्युद्यतया "पययाएऽत्ति प्रयतया प्रकृष्टयत्नवत्या पयत्ताए त्ति प्रदत्तया-गुरुभिरनुज्ञातयेत्यर्थः, पग्गहियाए त्ति प्रगृहीतया-प्रकर्षणाभ्युपगतया ॥ 10 ॥ अदीनो-न दीनाकारयुक्त इत्यर्थः, अविमना-अविगतचित्ता अशून्यमना इत्यर्थः, अकलुषः क्रोधादिकालुष्यरहितत्वात् , अविषादी-विपावर्जितः, अपरितन्तयोगी-अविश्रान्तसमाधिः जयणघडणजोगचरित्ते त्ति यतन-प्राप्तेषु योगेषूद्यमकरणं घटनं च-अप्राप्तानां तेषां प्राप्त्यर्थ यन्नः यतनघटनप्रधाना योगाः-संयमव्यापारा मनःप्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्र यस्य CCICROCALGC- SSC-CG-CEO
Page #10
--------------------------------------------------------------------------
________________ अन्भणुण्णाए समाणे अमुच्छिते जाव अणज्झोववणे बिलमिव पण्णगभूएणं अप्पाणं आहारं आहारेह, अनुत्तरो र आहारै, पपातिकआहारित्ता संजमेणं तवसा जाव विहरति ॥ 12 ॥ ततेणं से समणे भगवं महावीरे अण्णया कयाइ कार्क-4 दशा 18 दीओ नगरीओ सहसंबवणाओ उजाणाओ पडिनिक्खमा, पडिनिक्खभित्ता बहिया जणवयविहारं विह रह ॥ 13 ॥ ततेणं से धन्ने अणगारे समणस्स भगवओ महावीरस्स तहाख्वाणं थेराणं अंतिए सामाश्यमाइयाई एक्कारस अंगाई अहिज्जइ, अहि जित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह ॥ 14 ॥ ततेणं से धन्ने अणगारे तेणं ओरालेणं जहा खंदओ जाय मुद्दय चिट्ठह ॥ 15 ॥ धण्णस्स णं अणगारस्स पादाणं अयमेयारूचे तबरूवलावणे होत्था, से जहा नामए सुझछल्लीति वा, कहपाउयाति का, जरग्गउवाहणाति वा, एवामेवा धपणस्त अणगारस्स पाथा सुधा खरका निम्सा अद्विचम्मछिरसाए पण्णास तथा अहापज्जत्तं ति यथापर्याप्तं यथालव्धमित्यर्थः, समुदाणं ति भैक्ष्यं ॥ 11 ॥ बिलमिवेत्यादि अस्यायमों यथा बिले । पन्नगः पार्थासंस्पर्शनात्मानं प्रवेशयति तथा अयमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वात् आहारयति अभ्यवहरतीति ॥ 12 ॥ तवरूवलावन्ने त्ति तपसा करणभूतेन रूपस्य-आकारस्य लावण्य-सौन्दर्य तपोरूपलावण्यमभूत्, शुष्कछल्ली-शुष्कत्वक् काष्ठस्य सत्कापादुका काष्टपादुका प्रतीता, जरग्गउवाहणत्ति जरत्का-जरती जीर्णेत्यर्थः, सा चासावुपानचेति जरत्कोपानत् अहिचम्मछिरत्ता-15 एत्ति अस्थीनि च चर्म च शिराश्च-नायवो विद्यन्ते ययोस्तौ तथा तद्धावस्तत्ता तया अस्थिचर्मशिरावत्तया प्रज्ञायते यदुत पादाहैं वेताविति न पुनर्मासशोणितवत्तया तयोः क्षीणत्वादिति । अयमेयारूवे तवरूवलावण्णे होत्था से जहानामए त्ति प्रत्यालापकं । जाव उवसोभेमाणे चिटै । प्रत्यन्तरे. HOTOSSESSACROSSIO-95 CONG-OCT-SCRESCREENA K .
Page #11
--------------------------------------------------------------------------
________________ S SEAR-6500- 600SOCTOR-ACHESSk यति नो चेव णं अस्सोन्निय्त्ताए॥16॥ध्न्न्न्न्स्न्न्ण् अणगारस्स पायंगुलियाणं अयमेयारूवे से जहा नामए कलसंगलियाति वा, मुग्गसंगलियाति वा, माससंगलियातिवा, तरुणिया छिण्हा उण्हे दिण्णा शुका लमाणी मिलायमाणी मिलायमाणी चिट्ठति, एवामेव धण्णस्स पायंगुलियाओ सुक्काओ जाव सोणियन्ताए ॥ 17 ॥ 8 ॥ धण्णस्स जंघाणं अयमेयारवे से जहा काकजंघाइ वा, कंकजंघाइ वा टेणियालियाजंघाइ वा, जाव सोणियत्ताए ॥ 18 ॥ धण्णस्स जाणूणं अयमेथारूवे से जहा कालिपोरेइ वा मयूरपोरेइ वा, देणियालियापोरे वा एवं जाव सोणियत्ताए ॥ 19 ॥ धण्णस्स उरूस्स से जहा नामए सामकरिल्लेइ वा, बोरीकरील्लेइ वा । सल्लै0 सामलि0 तरुणए छिन्ने उण्हे जाब चिट्ठा, एवामेव धण्णस्स उरू जाव सोणियसाए ॥ 20 ॥ 6 ॥ धण्णस्स कडिपत्तस्स इमेयारूवे से जहा0 उपादेति वा जरग्णपादेति वा जाव सोणियसाए ॥ 21 ॥ द्रष्टव्यम् ॥ 16 ॥ कल त्ति कलाया-धान्यविशेषाः तेपां संगलिय त्ति फलिका, मुद्गा माषाश्च प्रतीताः, तरुणय त्ति अभिनवाकोमलेत्यर्थः, मिलायमाणी त्ति म्लायन्ती-म्लानिमुपगता ॥ 17 ॥ काकजंघा इव त्ति काकजचा-वनस्पतिविशेषः, सा हि परि दृश्यमानस्नायुका स्थूलसन्धिस्थाना च भवतीति तया जङ्घयोरुपमानं, अथवा काको-वायसः 'कङ्कः ढेणिकालिका च-पक्षिविशेषौ तज्जका दाच स्वभावतो निर्मासशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति ॥ 18 ॥ कालिपोरेइ त्ति काकजङ्घा-वनस्पतिविशेषपर्व मयूरढे णिकाकालिके-पक्षिविशेषौ अथवा ढेणिकाल:-तिडः ॥ 19 ॥ बोरिकरिल्लेति बदरी-कर्कन्धूः, करीरं प्रत्यग्रं कन्दलं, शल्लकी शाल्मली च-वृक्षविशेपी, पाठान्तरेण सामकरिल्लेइ vA tatra ca shyaamaa-priyngkH||20|| कडिपत्तस्स त्ति कटी एव पत्र-प्रतलत्वेनावयवद्वय उ nEKHINEERINMITREERINRUNSETTLa
Page #12
--------------------------------------------------------------------------
________________ पपातिक दशाः । अनुत्तरो- धण्णस्स उदरभायणस्स इमेयारूवे से जहा0 सुक्कदतिएइ वा भजणयकभल्लेइ वा कट्ठकोलंबएइ वा एवामेव उदरं सुकं लुक्खं निम्मंसं ॥ 22॥dhnnnnss पांसुलियकडयाणं इमेयारूवे से जहा. थासयावलीति वा पीणावलीति वा मुंडावलीति वा एवा0॥23॥धेन्न्स्स् पिट्टकरंडयाणं अयमेथारूवे से जहा. कण्णावलीति वा गोलाव लीति वा वट्यावलीति vA evaamev0॥24||dhnnnnss उरकायस्स अयमेयारवे से जहा. चित्तकहरेति वा वीयईं रूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य उष्ट्रपाद इति वा करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्ताद्भवति इति तेन पुनः कटीप्रदेशस्य साम्यं जरगपाएति ज्र्द्ग्व्पाद्ः॥ 21 ॥ उदरभायणस्स त्ति उदरमेव भाजनं क्षाममध्यभागतया पिठराद्युदरभाजनं तस्य सुक्कदतिएति वा इति शुष्क:-शोषमुपागतो दृतिः-चर्ममयजलभाजनविशेषः, भज्जणयकभल्लेति चण कादीनां भर्जन-पाकविशेषापादनं तदर्थ यत्कभल्लं-कपालं घटादिकप्परं तत्तथा कट्टकोलंबएइत्ति शाखिशाखानामवनतमर्प भाजनं वा! 3 कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्टकोलम्बः परिदृश्यमानावनतहृदयास्थिकत्वात् एवामेव उदरं सुक्कं लुक्खं निम्मंसं इत्यादि & पूर्ववत् ॥ 22 ॥ पांसुलियकडयाणं ति पांशुलिकाः पार्थास्थीनि तासां कटको-कटौ पांसुलिकाकटको तयोः थासयावलीइ व त्ति स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरि स्थितानामावली-पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरिति भावः, पीणावलीति वा पीणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथा मुंडावलीति वा मुण्डा:-स्थाणुविशेषाः येषु महिषीवाटकादौ परिघाः परिक्षिप्यन्ते तेषां निरन्तरव्यवस्थापितानामावली-पतिर्या सा तथा ॥ 23 ॥ पिट्टकरंडयाणं ति पृष्टवंशाभ्युन्नतप्रदेशानां कन्नावलीति वा कर्णाः कुटादीनां तेषामावली-संहतिर्या सा तथा गोलावलीति गोलकाः-वर्तुलाः पाषाणादिमयाः वट्टयत्ति 56-560564CCCESSINGER-C RSEENETRANSMARREE
Page #13
--------------------------------------------------------------------------
________________ M ADAMICRASHANC baalch aarthiaaen aa 3 ||h4/4/ guh khaaddhaa yub l laal kaalithaani baa vAhAyAsaMgaliyAti vA agatthiyasaMgaliyAtivAevAme ||26||dhnnnnss हत्थाणं aya0 से जहा0 सुझछगणियाइवा वडपत्तेति वा पलासपत्तेति वा एकामेक0 ॥ 27 ॥ धण्णरू हत्थंगुलियाणं अथ0 से जहा0 कलसंगलियाइवामुग्गसंगलियाइवामाससंगलियाइबातरूणियाछिपणा आयवेदिण्णासुका लमाणी एकामेक0 ॥ 28 ॥ घण्णस्स गीवाए0 से जहा0 करगणीवाइ वा कुंडियागीयाह वा उच्चस्थवणएह vA evaamev0॥ 29 ||dhnnnnssnnN हणुयाए से जहा0 लाउयफलेति वा हकुवालेति वा अंबगहियाइ bA evaanev0॥30||dhnnnnss उहाणं से जहा सुजलोयाति यासिलेसगुलियाति vA alsgnnuliyaativaaevaaov0||3||dhnnnnss जिन्भाए aya0 से वर्तका:-जत्वादिमया बालकरमणकविशेषाः एवामेवेत्यादि पूर्ववत् ॥ 24 ॥ उरकडयस्स ति उरो---हृदयं तदेव कटकमुरःकटकं तस्य चित्तकट्टरेइ वत्ति इह चित्तशब्देन किलि जादिकं वस्तु किञ्चिदुच्यते तस्य कट्टर खण्डं तथा वीयणपत्ते ति व्यजनक-सादिदलमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं तालियंटपत्ते त्ति तालवृन्तपत्रं-व्यजनपत्रविशेषः एमिश्चोपमानमुरसः प्रतलतयेति ॥ 25 ॥ समिसंगलिय त्ति शमी-वृक्षविशेषः तस्य सङ्गलिका-फलिका एवं बाहाया अगस्थिओय वृक्षविशेषौ इति । / 26 / / सुक्कछगणिय त्ति छगणिया गोमयप्रतरः, वटपत्रपलासपत्रे प्रतीते ॥ 27 ॥ करगगीवाइ वेति वाटिकाग्रीवा, कुण्डिका-आलुका उच्चत्थवणएइ तवत्ति उच्चस्थापनकं एभित्रिभिरुपमानैईवायाः कृशतोक्तेति ॥ 29 / / हणुयाए त्ति चिबुकस्य लाउयफलेइ व त्ति अलाबुफलं तुम्बि नीफलं हकुवफलेति वा हकुवो-वनस्पतिविशेषः तस्य फल मिति अंबगठियाइ व त्ति आम्रकस्य-फलविशेषस्यास्थीन्यातपे दत्तानि a.pa.2
Page #14
--------------------------------------------------------------------------
________________ अनुत्तरो ॥ 7 ॥ जहा नामए वडपतेति वा पलासपत्तेति वा उंबर पत्तेति वा सागपत्तेइ वा एवामेव0 ॥ 32 ॥ धष्णस्स नासाए aya0 से जहा नामए0 अंबगपेसियाह वा अंबाडगपेसियाति वा माडलिंग पेसियाइ वा तरुणिया0 एवामेव0 ॥ 33 ॥ धण्णस्स अच्छीणं0 से जहा0 वीणाछिडेति वा वद्धीसगछिड्डेति वा पाभाइयतारगाति वा एवामेव0 ॥ 34 ॥ घण्णस्स कण्णाणं अयमे0 से जहा0 मूलछल्लियाति वा वालुकछलीइ वा कारेल्लयछल्लियाइ वा एवामेव0 ॥ 35 ॥ छष्णस्स सीसस्स0 से जहा तरुणगलाउएति वा तरुणगएलालुएति वा सिन्हालएति वा तरुणए0 जाव चिह्न, एवामेव धण्णस्स अणगारस्स सीसं सुक्कं लक्खं निम्मंसं अहिचम्म शुष्कानीत्यादिसर्वमनुसर्त्तव्यम् ॥ 30 ॥ सुक्कजलोयाइ वत्ति जलोका- द्वीन्द्रियजलजन्तुविशेषः, सिलेसगुलियत्ति श्लेष्मणो गुटिका अलसगुलियत्ति अलक्तको - लाक्षारसः एतानि हि वस्तूनि शुष्काणि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्टोपमानतयोक्तानि ॥ 31 ॥ जिह्वावर्णकः प्रतीतः ॥ 32 ॥ अनंगपेसिय त्ति आनं प्रतीतं, तस्य पेशिका - खण्डं, अम्बालकं फलविशेषः मातुलिङ्गं - बीजपूरकमिति ॥ 33 ॥ वीणाछिड्डे ति वीणारन्थं वद्धीसगछिड्डेइ व त्ति बद्धीसको - वाद्यविशेषः, पाभाइयतारगाइ व त्ति प्रभातसमये तारकाज्योतिः ऋक्ष (चक्र) मित्यर्थः, सा हि स्तोकतेजोमयी भवतीति तथा लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति ॥ 34 ॥ मूलछलीइ वत्ति मूलक:- कन्दविशेषः तस्य छल्ली - त्वक् सा हि प्रतला भवतीति तयोपमानं कर्णयोः कृतं वालुंकछल्ली वालुकं - चिर्मिटं कारेल्लच्छली त्ति कारेल्लकं- वल्लीविशेषफलमिति कचिच्च नीतिपदं दृश्यते न चावगम्यते ॥ 35 ॥ धण्णस्स सीसस्स ति धण्णस्स णं अणगारस्स सीसस्स अयमेयारूचे तवरूवलावण्णे होत्था तरुणगलाउए वत्ति तरुणकं- कोमलं लाउयं - अलाबु पपातिकदशाः । ॥ 7 ॥
Page #15
--------------------------------------------------------------------------
________________ च्छिरत्ताए पण्णायति नो चेव णं मंससोणियत्ताए ॥ 36 ॥ एवं सव्वत्थ, नवरं उदरभायणकण्णजीहा उट्ठा एएसिं अट्ठी न भणति चम्मछिरत्ताए पण्णाय न्ति भण्णति ॥ 37 ॥ धण्णे णं अणगारे णं सुक्केणं भुक्खेणं पायजंघोरुणा, विगततडिकरालेणं कडिकडाहेणं, पिट्टमणुस्सिएणं उदरभायणेणं जोइज्जमाणेहिं, पांसुलिकडएहिं अक्खसुसमालाविव गणिजमाणेहिं पिट्टकरंडगसंधीहिं, गंगातरंगभूतेणं उरकडगदेसतुम्बकमित्यर्थः, तरुणगएलालुएत्ति आलुकं - कन्दविशेषः, तञ्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तम्, सिन्हालएइ वत्ति सिस्नालकं- फलविशेषो यत्सेफालकमिति लोके प्रतीतम् तच तरुणं यावत् करणात् छिण्णं उन्हे दिण्णं सुक्कं समाणं मिलायमाणं चिट्ठ त्ति दृश्यम् ॥ 36 ॥ एवं ति एवामेव धण्णस्स अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्विचम्मच्छरत्ताए पण्णायति, नो चेव णं मंससोणियत्ताए त्ति' अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यः, नवरमुदरभाजनकर्णजिह्रौष्टवर्णकेष्वस्थीति पदं न पठ्यते अपितु चम्मच्छरत्ताए पण्णायै ति वक्तव्यमिति ॥ 37 ॥ पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह धन्नेणमित्यादि धन्योऽनगारो णंकारी वाक्यालंकारार्थी, किम्भूतः ? सुक्खेणं ति शुष्केण मांसाद्यभावात् भुक्खेणं ति बुभुक्षायोगात् बुभुक्षेण । पादजोरुणावयवजातेन लक्षित इति गम्यते समाहारद्वन्द्वश्वायमिति तथा विगयतडिकरालेणं कडिकडाहेणं ति विकृतं - बीभत्सं तञ्च तत्तट्टी - पार्श्वेषु करालं - उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकृततटीकरालं तेन कटी एव कटाहं - कच्छपपृष्टं भाजनविशेषो वा कटीकटाहं तेन लक्षित इति गम्यते, एवं सर्वत्र, पिट्ठमणुस्सिएणं ति पृष्टं - पश्चाद्भागमस्थ्याश्रितेन तत्र लग्नेन यकृत्लीहांत्रादीनामपि क्षीणत्वादुदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन जोइजमाणेहिं ति निर्मासतया दृश्यमानैः, पांसुलिकडएहिं ति पार्श्वा
Page #16
--------------------------------------------------------------------------
________________ अनुत्तरो ॥ 8 ॥ भरणं, सप्पसमाणेहिं बाहाहिं, सिटिलकडालीचिव लंबतेहिं य अग्गहत्थेहिं, कंपणवाइओविव वेबमाणीए सीसघडीए, पम्मानवदनकमले, उभडघडामुहें, उबुड्डनयणकोसे, जीवं जीवेण गच्छह, जीवं जीवेण चिट्ठइ, भासं भाहिस्सामीति गिलाइ । से जहा नामए इंगालसगडिआति वा जहा खंदओ तहा जाव हुतासणे इव भासरासिपलिच्छपणे तषेणं तेएणं तवतेयसिरीए उवसोमेमाणे उषसोमेमाणे चि ॥ 38 ॥ तेणं कालेणं लेणं समरणं रायगिहे जगरे, गुणसिलए बेहए, सेणिए राया । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, परिसा निग्गया, सेणिओ निस्थिकटकैः कटकता च तेषां वलयाकारत्वात् अक्खमुत्तमालाविव ति अक्षा: - फलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा माला-आवली या सा तथा सैव गण्यमानैर्निमांसतयाऽतिव्यक्तत्वात् पृष्टकरण्डकसन्धिभिरिति प्रतीतम्, तथा गङ्गातरङ्गभूतेन - गङ्गाकल्लोलकल्पेन परिदृश्यमानास्थिकत्वात्, उर एव कटकस्य- -वंशदलमयस्य देशभागो - विभाग इति वाक्यमतस्तेन, तथा शुष्कसप्र्पसमानाभ्यां बाहुभ्यां । सिढिलकडालीविन कटालिका - अश्वानां मुखसंयमनोपकरणविशेषो लोहमयः तद्वलम्बमानाभ्यामप्रहस्ताभ्यां - बाह्वोरप्रभूताभ्यां शया भ्यामित्यर्थः, कंपणवाईओविव ति कंपनवातिकः - कम्पनवायुरोगवान् वेबमाणिए ति वेपमानया - कम्पमानया शीर्षघट्या - शिरोघटिकया लक्षितः, प्रम्लानवदनकमलः प्रतीतम्, उभडघडामुहे त्ति उद्धटं विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा, उब्बुडुनयणकोसे ति उब्बुड्ड ति अन्तः प्रवेशितौ नयनकोशौ - लोचनकोशकौ यस्य स तथा, जीवं जीवेण गच्छइ जीववीर्येण नतु शरीरवीर्येणेत्यर्थः । शेषं अन्तकृद्दशाङ्गवदिति ॥ 38 ॥ पपातिक दशाः । ॥ EUR B
Page #17
--------------------------------------------------------------------------
________________ HOSTISAIRAUGSTRIACASSO64 ग्गाओ, धमकहा, परिसा प्द्दिग्या। ततेणं से सेणिए राया समणस्स0 अंतिए धम्म सोचा निसम्म समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं बयासी-इमेसिणं भंते ! इंदभूतिपामोक्खाणं चोद्द-1 सण्हं समणसाहस्सीणं कयरे अणगारे महादुकरकारए चेव महानिजरतराए चेव ? एवं खलु सेणिया!! इमेसिं इंदभूतिपामोक्खाणं चोदसण्हं समणसाहस्सीणं धपणे अणगारे महादुक्करकारए चेव महानिजरतराए चेव । सेकेणद्वेणं भंते ! एवं वुचै इमेसिं जाव साहस्सीणं धण्णे अणगारे महादुकरकारए चेव महा-OM [णिज्जरतराए चेव ? एवं खलु सेणिया! लेणं कालेणं तेणं समएणं काकंदी नामं नगरी होत्था, उपि पासायवडिसए विह्र्ह्। ततेणं अहं अण्णया कथाइ धुव्वाणुपुबीए चरमाणे गामाणुगामं दूइजमाणे जेणेव काकंदी नगरी जेणेच सहसंबवणे उजाणे तेणेव उबागए, अहापडिरूवं ओग्गहं ओगिहित्ता संजमेणं जाव विहरामि, परिसा निग्गया, तहेब जाव पव्वइए जाब बिलमिव जाव आहारेति, धण्णस्स णं अणगारस्स पादाणं सरीरवण्णो सम्बो जाव उबसोभेमाणे उपसोभेमाणे चिट्ठइ, से लेणद्वेणं सेणिया! एवं वुचह, इसेसिं चोदसण्हं समणसाहस्तीणं धणे अणणारे महादुकरकारए चेव महानिज्जरतराए चेव । तेणं का से सेणिए राया समणस्स भगवओ महावीरस्स अंतिए एयमह सोचा निसम्म हहतुह समणं अगवं महावीरं तिख्खुन्तो आयाहिणपयाहिणं करेइ करिता बंदह नमसइ, बंदित्ता नलिता जेणेव धणे अणगारे तेणेव उवागच्छद, उवागच्छित्सा धणं अणगारं लिक्खुत्तो आयाहिणण्याहिणं करेइ, करिता बंदैन 466645050
Page #18
--------------------------------------------------------------------------
________________ P अनुत्तरी सइ, बंदित्ता नमंसित्ता एवं वयासी-धण्णे सिणं तुमं देवाणुप्पिया! सुपुण्णे सुकयत्थे सुकयलक्खणे मुलद्धे णं द्र देवाणुपिया! तव माणुस्सए जम्मजीवियफले त्तिकटु वंदै नमसइ, वंदित्ता नमंसित्ता जेणेव समणे भगवंद dshaaH। महावीरे तेणेव उवागच्छइ, उवागच्छिन्ता समणं भगवं महावीरं तिक्खुत्तो वंदै नमसइ, बंदित्ता नमंसित्तार जामेव दिसं पाउभूए तामेव दिसं पडिगए । तएणं तस्स धण्णस्स अणगारस्स अण्णया कयाइ पुव्व-8 रत्तावरन्तकाले धम्मजागरियं जागरमाणे इमेयारूवे अन्भथिए 5एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तिहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दुरुहै, मासिया संलेहणा नव मास परियाओ जाव कालमासे कालं किच्चा उढे चंदिम जाव नवमगेविजविमाणपत्थडे उढे दूरं वीतीवैत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववपणे, थेरा तहेव उत्तरंति, जाव इमे से आयार्भ्ण्द्दे। भंते त्ति भगवं गोतमे तहेव पुच्छति जहा। खंदयस्स भगवं वागरेइ जाव सव्वट्ठसिद्धविमाणे uvvnnnne|dhnnnnss गंभंते ! देवस्स केवैय कालंठिई पन्नत्ता? गोयमा! तेत्तीसं सागरोवमाई ठिई प्न्न्त्ता|से णं भंते ! ताओ देवलोगाओ कहिं गच्छिहिति कहिं उपवजिहिति? गोतमा! महाविदेहे वासे सिज्झिहिति 5 / एवं खलु जंबू समणेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयम पण्णत्ते । पढमं अज्झयणं समन्तं । / जति गंभंते ! उक्खेवओ एवं खल जंबू तेणं कालेणं तेणं समएणं काकंदीए नयरीए भद्दा नामसत्थवाही परिवसति अड्डा, तीसे गंभद्दाए सत्थवाहीए पुत्ते मुनक्खसेनामं दारए होत्था, अहीण0 जाव सुरूवे पंचधा 84426--02 -
Page #19
--------------------------------------------------------------------------
________________ SOCIOLOGICAL तिपरिक्खित्ते जहा धणे तहेव बत्तीसओ दाओ जाव उपिपासायवडिसिए विह्र्ह्। तेणं कालेणं तेणं सम|एणं समोसरणं जहा धणे तहा सुनक्खत्ते विनिग्गए, जहाथावच्चापुत्तस्सतहानिक्खमणं जाव अणगारे जाए इरियासमिए जाव्ब्ण्भ्यारी|तेन्न्ण् से सुनक्खत्ते अणगारे जंचेव दिवसंसमणस्स भगवओ महावीरस्स अंतिए मुंडे जाव पव्वइए तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव आहारेइ, संजमेणं जाव विहरै, बहिया जणवयविहारं विहरै, एक्कारस अंगाई अहिजइ, संजमेणं तवसा अपाणं भावेमाणे विहरै । तएणं स सुनक्खत्ते तेणं ओरालेणं जहा ख्ण्दो। तेणं कालेणं तेणं समएणं रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसड्ढे, परिसा निग्गया, राया निग्गओ, धम्मो कहिओ, राया पडिगओ परिसा प्द्दिग्या। ततेणं तस्स सुनक्खत्तस्स अण्णया कयाइ पुव्वरत्तावरत्तकाल समयंसि धम्मजागरियं जागरमाणे जहा खंदयस्स बहुवासा परियाओ गोतम पुच्छा तहेव कहेति,जाव सब्वट्ठसिद्ध विमाणे देवे उववण्णो, तेत्तीसं सागरोवमाई ठिई पण्णत्ता, से णं भंते! महाविदेहे सिज्झिहिति । ई बीयं अज्झयणं समत्तं । एवं सुनक्खत्तगमेणं सेसा वि अह भाणियब्वा,नवरं आणुपुच्चीए दोण्णि रायगिहे दोषिण साएते दोणि वाणियग्गामे नवमो हत्थिणाउरे 4 दसमो रायगिहे, नवण्हं भद्दाओ जणणीओ नवण्हं वि बत्तीसओ दाओ नवण्हं निक्खमणं थावचापुत्तस्स सरिसं वेहल्लस्स पिता करेइ, छम्मासा वेहल्लए नव धण्णे सेसाणं बहुवासा मासियाए संलेहणाए सबट्ठ-1 सिद्धे विमाणे सव्वे महाविदेहे सिज्झिस्संति । एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं । CCCCCCCCAMERASACCCCARRC
Page #20
--------------------------------------------------------------------------
________________ अनुत्तरो 554- C ASSACROCALCRECORD तित्थगरेणं सयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेण अभयदएणं चक्खुदएणं मग्गदएणं सर-5 पपातिकणदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरतचकवट्टीणा अपडिहथवरणाणदंसणधरेणं जिणेणं जावएणंद बुद्धेणं बोहिएणं भुत्तेणं मोयगेणं तिण्णेणं तारएणं सिवमयलमख्यमणंतमक्खयमव्वाबाहमपुणरावत्तीसिद्धिगइनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तस्स बग्गस्स अयमढे प्न्न्न्न्त्ते॥ अणुत्तरोववाइयदसाओ स्भ्त्ताओ॥ नवमं अंगं स्म्त्त्ण्॥ अणुत्तरोववाइयदसाणं एगो सुयक्खंधो, तिन्नि वग्गा, तिसु वेव दिवसेसु उद्दिसिझंति । तत्थ पढमे । वग्गे दस उद्देसगा, वीए वग्गे तेरस उद्देसगा, तइए वग्गे दस उद्देसगा, सेसं जहा नायाधम्मकहाणं तहा गणेयध्वं ॥ (aM0 192) ॥ इत्यनुत्तरोपपातिकाख्यनबमाङ्गदेशविवरणं समाप्तमिति ॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रानुगतेः समूह्य भणतो यजातभागः पदम् । वृत्तावन्न तकत् जिनेश्वरवचो भाषाविधौ कोविदः, संशोध्यं विहतादरैर्जिनमतोपेक्षा यतो न क्स्स्मा॥1॥ * प्रत्यक्षरं निरूप्यासां अन्यमानं विनिश्चितम् । वृत्तीनां तिमृणां श्लोकसहस्रं त्रिंशताधिकम् ॥ 2 ॥ कृतिरियं श्रीमजिनेश्वराचार्यपादोपजीविश्रीमदभयदेवाचार्याणामिति ॥ 1 उपासकदृशान्तकद्दशानुत्तरोपपातिकदशानाम् । SCRECOCOCCACANCERS
Page #21
--------------------------------------------------------------------------
________________ // सावचूरिकं पुद्गलपरावर्त्तस्तोत्रम् ॥ श्रीवीतराग भगवंस्तव समयालोकनं विनाऽभूवन् । द्रव्ये क्षेत्रे काले, भावे मे पुद्गलावर्त्ताः ॥ 1 ॥ मोहप्ररोहरोहान्नट इव भवरङ्गसङ्गतः खामिन् ! | कालमनन्तानन्तं, आन्तः षट्कायकृतकायः ॥ 2 ॥ औदारिकवैक्रियतैजस भाषानप्राणचिन्तकर्मतया । सर्वाणुपरिणतेर्मे, स्थूलोऽभूत् पुद्गलावर्त्तः ॥ 3 ॥ तत्सप्तकैकैकेन च, समस्तपरमाणुपरिणतेर्यस्य । संसारे संसरतः, सूक्ष्मो में जिन ! तदावतः ॥ 4 ॥ निःशेषलोकदेशान्, वीतराग! हे भगवन् ! मे - मम पुद्गलपरावर्त्ता अभूवन् कस्मिन् विषये ? द्रव्यक्षेत्रकालभावविषये, कथमभूवन् ? भवतः स। मयालोकनं विना -- सर्वज्ञसिद्धान्तविचारणं विना ॥ 1 ॥ हे स्वामिन्! अहं भ्रान्तः - एकस्माद्भवात् द्वितीयादिभवेषु प्राप्तः, किंविशिष्टः सन् ? भवरङ्गसङ्गतो भवः - संसारः स एव रङ्गो - नाट्यस्थानं तत्र सङ्गतः - स्थितः, कस्मात् मोहप्ररोहरोहात् मोहो-अज्ञानं स एव प्ररोहो 1- अङ्करस्तस्य रोहो- वृद्धिस्तस्मात् क इव नट इब कियन्तं कालं भ्रान्तः अनन्तानन्तं कालं सिद्धान्तभाषया सर्षपभृञ्चतुष्पल्यदृष्टान्तेनानन्तं ज्ञेयं अनन्तादनन्तं अनन्तानन्तं एतावन्तं कालं भ्रान्तः, किं भूतः पृथ्व्यादिपु षट्सु कायेषु कृतः काय:- शरीरं येन स इति ॥ 2 ॥ औदारिकपुद्गलपरावर्त्तश्रद्धा द्रव्यत: क्षेत्रतः कालतः भवतः, एकैकोपि द्विविधः सूक्ष्मवादरभेदतः, औदारिकेन वैक्रियेण तैजसेन भाषया आनप्राणेन चित्तैर्वा कार्मणेन वा सर्वान् अणून चतुर्दशरजगतपुद्गलपरमाणून आत्मा औदारिकादिसप्तकेन यदा स्पृशति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः ॥ 3 ॥ तदौदारिकसप्तकमध्यात् एकैकत्वेन सर्वान् परमाणून आत्मा संस्पृशन् मुञ्चति तदा पुद्गलपरावर्त्तः सूक्ष्मः इति चतुर्थश्लोकार्थः ॥ 4 ॥ पुनरप्येतौ प्रकारान्तरेण सिद्धान्तविभापयोच्यते--प्रस्तावापन्नत्वात् शरीरचतुष्टयेन
Page #22
--------------------------------------------------------------------------
________________ सावचूरि0 11 ॥ %20%AOSASSAMROSARD भवे भवे पूर्व्स्म्भ्वैम्र्न्नैः। स्पृशतः क्रमोत्क्रमाश्यां, क्षेत्रे स्थूलस्तदावतः ॥ 5 ॥ प्राग् मृत्युभिः क्रमेण च, पूद्गल पलोकाकाशप्रदेशसंस्पर्शः मम योऽजनि स स्वामिन् , क्षेत्रे सूक्ष्मस्तदावतः ॥ 6 ॥ मम कालचक्रसमयान्, रावतस्तो. संस्पृशतोऽतीतमृत्युना नाथ! | अक्रमतः क्रमतश्च, स्थूलः काले त्दाऽऽव्त्ः॥7॥ क्रमतस्तानेव (स्तान् वा) समयान्, प्रागभूतैर्मृत्युभिः प्रभूतैमें । संस्पृशतः सूक्ष्मोऽर्हन् ! स्यात् कालतः (कालात्) पुद्गलावतः ॥ 8 ॥ अनुभागबन्धहेतून् , समस्तलोकाभ्रदेशपरिसङ्ख्यान । नियते क्रमोत्क्रमाश्यां, भावे स्थूलस्तदावतः ॥ 9 ॥ सर्वान् लोकपरमाणून क्रमोत्क्रमाभ्यां संस्पृशन् मुञ्चति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः, औदारिकशरीरचतुष्टयमध्यात् एकैकेन शरीरेण । सर्वान् लोकपरमाणून स्पृष्ट्वा स्पृष्ट्वा मुञ्चते तदा द्रव्यतः सूक्ष्मपुद्गलपरावः, निःशेणा: यावन्तश्चतुर्दशरज्ज्वात्मके लोके समस्ताकाशप्रदेशाः सन्ति तावन्त आत्मा मरणेन कृत्वा क्रमेणोत्क्रमेण वा स्पृशति तदा स्थूलः क्षेत्रतः पुद्गलपरावर्त्तः स्यात् ॥ 5 ॥ यदाऽऽत्मा चतुर्दशरज्जुषु यावन्त आकाशप्रदेशाः सन्ति तान् क्रमेण मृत्युना स्पृशति यावता कालेन तावता कालेन सूक्ष्मः क्षेत्रतः पुद्गलपरावतः ॥ 6 ॥ | उत्सर्पिण्यवसर्पिण्योः यावन्तः समयास्तान् मरणैः क्रमाक्रमाभ्यां स्पृशतो जीवस्य कालतः स्थूलपुद्गलपरावतः ॥ 7 ॥ क्रमतः कश्चन जीवोऽवसर्पिण्युत्सर्पिण्योः प्रथमसमये मृतः, ततोऽवसर्पिण्युत्सपिण्योः द्वितीये समये याबता कालेन म्रियते ते समया लेखके गण्यन्ते नान्ये, एवमग्रिमावसर्पिण्युत्सर्पिण्योर्द्वयोरपि समयान् क्रमेण स्पृशति मरणैस्तदा सूक्ष्मः कालतः पुद्ग्ल्प्राव्त्ः॥ 8 ॥ सूक्ष्माग्निकायेषु । है ये पृथ्व्यादयो जीवाः प्रविश्यमाना एकस्मिन् समये सन्ति ते असङ्ख्याताः क इव चतुर्दशरजुगताकाशप्रदेशतुल्यास्ते जीवाः ज्ञेया यतः, एगसमयंमि (अंगुलंमि) लोए, सुहुमा जीवा अजे भविस्संति । ते हंत संत लोए, पएसतुल्ला असंखिज्जा ॥ 1 ॥ एकस्मिन्ना SEOSESSESEOSESEOSTOSAGGISK 11 //
Page #23
--------------------------------------------------------------------------
________________ CSCRORANSLSAMACROCHERE भाग् मरणैः सर्वेषा-मपि तेषां यः क्रमेण sNshlessH। भावे मे सूक्ष्योऽभूजिनेश! vishvtryaadhiish!||10||नानापुद्ग्ल्पुद्ग्लाव्लिप्राव्र्त्तान्न्न्तान्ह्, पूरं पूरमियचिरं कियदशं बाढं दृढं नोढवान् । दृष्ट्वा दृष्टचरं भवन्तमधुना भक्त्याऽर्थयामि प्रभो!, तस्मान्मोचय रोचय ख चरणं श्रेयाश्रियं प्रापय ॥ 11 ॥ लभूम्यां असङ्ख्याता आकाशप्रदेशा ज्ञेयाः, 'सुहुमो छ होइ कालो, एत्तो य सुहुमयरं हवै खित्तं । अंगलसेढीमित्ते, उस्सप्पिणओ असं॥ खिज्जा ॥ 1 ॥ " तेभ्योऽपि पृथ्व्यादिप्रविश्यमानजीवेभ्यः सूक्ष्माग्निकाये ये पूर्वप्रविष्टाः पृथ्व्यादयो जीवाः सन्ति ते जीवाः अस ख्यातगुणेनाधिकाः, सूक्ष्माग्निकायानां कायस्थितिरसङ्ख्यातकालं यावदग्नौ वहिकाये उत्पद्यते पुनर्मृत्युः पुनरुत्पत्तिरेवमसङ्ख्यातकालं यावद् ज्ञेयम् , अग्निकायेभ्योऽसङ्ख्यातगुणेनाधिकानि संयमस्थानानि तेभ्योपि संयमस्थानानि नानाजीवानाश्रित्य तद्भवे एकजीवमाश्रित्य वा । संयमपरिणामाः-संयमभेदाः अनुभागबन्धस्थानानि च प्रत्येकं प्रत्येकं असङ्ख्यातगुणेनाधिकानि, संयमपरिणामाः अनुभागबन्धाश्च तत्तुल्या भवन्ति, अष्टानां कर्मपरमाणूनां ये रसभेदास्तेऽसङ्ख्याताः वर्तन्ते, तान् कर्मपुद्गलरसविशेषान् बद्धा बद्धा-स्पृष्ट्वा स्पृष्ट्वा मुञ्चति क्रमोत्क्रमेण तदा बादरो भावेन पुद्गलपरावर्तः ॥ 9 ॥ एकरसभेदं स्पृष्टा तदनु द्वितीयं इतिक्रमेणाष्टकर्मपुद्गलान् सर्वान् क्रमेण मरणेन स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा भावतः सूक्ष्मपुद्गलपरावतः ॥ 10 ॥ हे नाथ अशं-असुखं कियत् बाढं न ऊढवान्-प्राप्तवान् , किं कृत्वा अनेके पुद्गला:-कालविशेषास्तैः पुद्गलानां परमाणूनामावलयः ( तासां परावर्त्तान् पूरं पूरं-पूरयन पूरयन् ) दृष्ट्वा दृष्टचरं त्वां प्रभो! प्रार्थयामि, तस्माद् दुःखान्मोचय मां श्रेयःश्रियं प्रापय । / 11 ॥ ॥ इति पुद्गलपरावतस्तोत्रं सम्पूर्णम् ॥
Page #24
--------------------------------------------------------------------------
________________ // इति अनुत्तरोपपातिकदशाङ्गसूत्रं पुद्गलपरावर्चस्तोत्रश्च समाप्तम् ॥ R-SUR