SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अनुत्तरो ॥ ८ ॥ भरणं, सप्पसमाणेहिं बाहाहिं, सिटिलकडालीचिव लंबतेहिं य अग्गहत्थेहिं, कंपणवाइओविव वेबमाणीए सीसघडीए, पम्मानवदनकमले, उभडघडामुहें, उबुड्डनयणकोसे, जीवं जीवेण गच्छह, जीवं जीवेण चिट्ठइ, भासं भाहिस्सामीति गिलाइ । से जहा नामए इंगालसगडिआति वा जहा खंदओ तहा जाव हुतासणे इव भासरासिपलिच्छपणे तषेणं तेएणं तवतेयसिरीए उवसोमेमाणे उषसोमेमाणे चि ॥ ३८ ॥ तेणं कालेणं लेणं समरणं रायगिहे जगरे, गुणसिलए बेहए, सेणिए राया । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, परिसा निग्गया, सेणिओ निस्थिकटकैः कटकता च तेषां वलयाकारत्वात् अक्खमुत्तमालाविव ति अक्षा: - फलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा माला-आवली या सा तथा सैव गण्यमानैर्निमांसतयाऽतिव्यक्तत्वात् पृष्टकरण्डकसन्धिभिरिति प्रतीतम्, तथा गङ्गातरङ्गभूतेन - गङ्गाकल्लोलकल्पेन परिदृश्यमानास्थिकत्वात्, उर एव कटकस्य- -वंशदलमयस्य देशभागो - विभाग इति वाक्यमतस्तेन, तथा शुष्कसप्र्पसमानाभ्यां बाहुभ्यां | सिढिलकडालीविन कटालिका - अश्वानां मुखसंयमनोपकरणविशेषो लोहमयः तद्वलम्बमानाभ्यामप्रहस्ताभ्यां - बाह्वोरप्रभूताभ्यां शया भ्यामित्यर्थः, कंपणवाईओविव ति कंपनवातिकः - कम्पनवायुरोगवान् वेबमाणिए ति वेपमानया - कम्पमानया शीर्षघट्या - शिरोघटिकया लक्षितः, प्रम्लानवदनकमलः प्रतीतम्, उभडघडामुहे त्ति उद्धटं विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा, उब्बुडुनयणकोसे ति उब्बुड्ड ति अन्तः प्रवेशितौ नयनकोशौ - लोचनकोशकौ यस्य स तथा, जीवं जीवेण गच्छइ जीववीर्येण नतु शरीरवीर्येणेत्यर्थः । शेषं अन्तकृद्दशाङ्गवदिति ॥ ३८ ॥ पपातिक दशाः । ॥ € B
SR No.600337
Book TitleAnuttaropapatik Dasha
Original Sutra AuthorSudharmaswami
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages24
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy