SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ च्छिरत्ताए पण्णायति नो चेव णं मंससोणियत्ताए ॥ ३६ ॥ एवं सव्वत्थ, नवरं उदरभायणकण्णजीहा उट्ठा एएसिं अट्ठी न भणति चम्मछिरत्ताए पण्णाय न्ति भण्णति ॥ ३७ ॥ धण्णे णं अणगारे णं सुक्केणं भुक्खेणं पायजंघोरुणा, विगततडिकरालेणं कडिकडाहेणं, पिट्टमणुस्सिएणं उदरभायणेणं जोइज्जमाणेहिं, पांसुलिकडएहिं अक्खसुसमालाविव गणिजमाणेहिं पिट्टकरंडगसंधीहिं, गंगातरंगभूतेणं उरकडगदेसतुम्बकमित्यर्थः, तरुणगएलालुएत्ति आलुकं - कन्दविशेषः, तञ्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तम्, सिन्हालएइ वत्ति सिस्नालकं- फलविशेषो यत्सेफालकमिति लोके प्रतीतम् तच तरुणं यावत् करणात् छिण्णं उन्हे दिण्णं सुक्कं समाणं मिलायमाणं चिट्ठ त्ति दृश्यम् ॥ ३६ ॥ एवं ति एवामेव धण्णस्स अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्विचम्मच्छरत्ताए पण्णायति, नो चेव णं मंससोणियत्ताए त्ति' अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यः, नवरमुदरभाजनकर्णजिह्रौष्टवर्णकेष्वस्थीति पदं न पठ्यते अपितु चम्मच्छरत्ताए पण्णायइ ति वक्तव्यमिति ॥ ३७ ॥ पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह धन्नेणमित्यादि धन्योऽनगारो णंकारी वाक्यालंकारार्थी, किम्भूतः ? सुक्खेणं ति शुष्केण मांसाद्यभावात् भुक्खेणं ति बुभुक्षायोगात् बुभुक्षेण | पादजोरुणावयवजातेन लक्षित इति गम्यते समाहारद्वन्द्वश्वायमिति तथा विगयतडिकरालेणं कडिकडाहेणं ति विकृतं - बीभत्सं तञ्च तत्तट्टी - पार्श्वेषु करालं - उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकृततटीकरालं तेन कटी एव कटाहं - कच्छपपृष्टं भाजनविशेषो वा कटीकटाहं तेन लक्षित इति गम्यते, एवं सर्वत्र, पिट्ठमणुस्सिएणं ति पृष्टं - पश्चाद्भागमस्थ्याश्रितेन तत्र लग्नेन यकृत्लीहांत्रादीनामपि क्षीणत्वादुदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन जोइजमाणेहिं ति निर्मासतया दृश्यमानैः, पांसुलिकडएहिं ति पार्श्वा
SR No.600337
Book TitleAnuttaropapatik Dasha
Original Sutra AuthorSudharmaswami
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages24
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy