SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ SEXSAGAR ॥श्री वीतरागाय नमः। ॥श्रीमद्विजयानन्दसूरीश्वरचरणपङ्कजेभ्यो नमः॥ श्रीअनुत्तरोषपातिकदशाः । RamraosmaraneKICHUTHITES ERS ___ अथानुत्तरोपपातिकदशासु किञ्चिद् व्याख्यायते--तन्त्र अनुत्तरेषु-सर्वोत्तमेषु विमानविशेषेषूपपातो-जन्मानुत्तरोपपातः स विद्यते । 18 येषां तेऽनुत्तरोपपातिकास्तत्प्रतिपादका दशा:-दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाः-ग्रन्थविशेषोऽनुत्तरोपपातिकदशाः, तासां च सम्बन्धसूत्रम्--तद्व्याख्यानं च ज्ञाताधर्मकथानथमाध्ययनादबसेयम् , शेषसूत्रमपि कण्ठ्यम् । तेणं कालेणं लेणं समएणं रायगिहे नगरे अजमुहम्नस्स समोसरणं, परिसा निग्गया जाव जंबू पज्जुवासति एवं खलु जति भंते समणेणं जाच संपन्तेणं अहमरस अंगस्स अंतगडदसाणं अयमहे प्रपणन्ते नवमस्लणं अंते! अंगस्ल अणुत्तरोवाइयदसाणं जाव संपत्तेणं के अहे पणते ? तलेणं से सुहम्मे अणगारे जंबू NALDINEIGRILMISTAELEASEASEARSaamannaamaanamaA2527 -SCG-SA-ORE MamaachaasaacanciaERRENTIA
SR No.600337
Book TitleAnuttaropapatik Dasha
Original Sutra AuthorSudharmaswami
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages24
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy