________________
अनुत्तरो
अणगारं एवं क्यासी, एवं खलु जंबू! लमणेणं जार संपत्ते जमरस अंगस्स अणुत्तरोषवाइयदसाणं तिषिण बग्गा पणत्ता । जति णं अंते! समणेणं जाव संपत्तेणं णमस्ता अंगस अणुत्तरोवाइयदसाणं
पपातिक॥ तिषिण वग्गा पण्णता पढमस्सगं मंते! बग्गस्त अणुत्तरोववाइयदुसाणं समजेणं जाव संपत्तेणं कई अज्झ- दशाः ।
यणा पण्णत्ता? एवं खलु जंबू समणेणं जाव संपत्तेणं अणुत्तरोषवाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णता । तं जहा- जालि १ मयालि २ उवयालि ३ पुरिससेणे य ४ वारिसेणे य ५ दीहदंते य ६ लट्ठदंते य ७वेहल्ले ८ हासे ९ अभये कि य कुमारे १०। जइणं संते! समणेणं जाव संपत्तेणं अणुत्तरोब
वाइयदसाणं पढनस्स वग्गस्त दस अज्झयणा पण्णता पढमस्सगंभंतेअज्झयणस्स अणुसरोवथा। यदसाणं समणेणं जाव संपत्तेणं के अहे पण्णते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे ण-1
गरे, रिद्धस्थिमियसमिद्धे, गुणसिलए चेहए, सेणिए राया, धारिणी देवी, सीहो सुभिणे, जाली कुमारो, जहा मेहो, अहओदाओ, जाव उदिप पासाय विहरति, सामी समोसढे, सेणिओ निग्गओ, जहा मेहो तहा जाली वि निग्गओ, लाहेव निक्खंतो जहा मेहो, एक्षारस अंगाई अहिज्जति, गुणरयणं तवोकम्मं जहा। चेव खंदगवत्तव्यया सा चेव चिंतणा आपुच्छणा, थेरेहिं सद्धिं विउलं तहेव दुरुहति, नवरं सोलस
वासाइं सामण्णपरियागं पाउणित्ता, कालमासे कालं किच्चा उहूं चंदिमसोहम्मीसाण जाव आरणच्चुए टोकप्पे नव य विजे विमाणपत्थडे उ8 दूरं वीतिवइत्ता विजए विमाणे देवत्ताए उववण्णे। ततेणं ते थेरामा
- 55