SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ महावीरेणं अन्भणुण्णाए समाणे हट्ट. जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे | विहरइ ॥८॥ ततेणं से धन्ने अणगारे पढमछट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा| गोअमसामी तहेव आपुच्छइ, जाव जेणेव कायंदी नयरी तेणेव उवागच्छह, उवागच्छित्ता कायंदीए नय रीए उच्च जाव अडमाणे आयंबिलं नो अणायंबिलं जाव नावकखंति ॥९॥ ततेणं से धपणे अणगारे लताए अन्नजयाए पयययाए पयत्साए परगहियाए एसणाए एसमाणे, जति णं भन्तं लभह तो पाणं न लभइ अह पाणं लभइ तो भत्तं न लभइ ॥१०॥ ततेणं से धपणे अणगारे अदीणे अविमणे अकलुसे अविसाई अपरितंतजोगी जयणघडणजोगचरिते अहापजत्तं समुदाणं पडिगाहेइ, पडिगाहित्ता काकंदीओ नयरीओ | पडिनिक्खमह, जहा गोअमो जाव पडिदंसेइ ॥११॥ ततेणं से धण्णे अणगारे समणेणं भगवया महावीरेणं | यस्यास्ति तदुज्झितम्मिकं समणेत्यादि श्रमणो-निर्मन्थादिः, ब्राह्मणः-प्रतीतः अतिथि:-भोजनकालोपस्थितः प्राघूर्णकः, कपणो-दरिद्रः, वनीपको-याचकविशेषः ॥७॥ 'अब्भुज्जयाए'त्ति अभ्युद्यता:-सुविहितास्तत्सम्बन्धित्वादेपणाप्यभ्युद्यता तया अभ्युद्यतया “पययाए'त्ति प्रयतया प्रकृष्टयत्नवत्या पयत्ताए त्ति प्रदत्तया-गुरुभिरनुज्ञातयेत्यर्थः, पग्गहियाए त्ति प्रगृहीतया-प्रकर्षणाभ्युपगतया ॥१०॥ अदीनो-न दीनाकारयुक्त इत्यर्थः, अविमना-अविगतचित्ता अशून्यमना इत्यर्थः, अकलुषः क्रोधादिकालुष्यरहितत्वात् , अविषादी-विपावर्जितः, अपरितन्तयोगी-अविश्रान्तसमाधिः जयणघडणजोगचरित्ते त्ति यतन-प्राप्तेषु योगेषूद्यमकरणं घटनं च-अप्राप्तानां तेषां प्राप्त्यर्थ यन्नः यतनघटनप्रधाना योगाः-संयमव्यापारा मनःप्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्र यस्य CCICROCALGC- SSC-CG-CEO
SR No.600337
Book TitleAnuttaropapatik Dasha
Original Sutra AuthorSudharmaswami
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages24
LanguageSanskrit
ClassificationManuscript & agam_anuttaropapatikdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy