________________
अन्भणुण्णाए समाणे अमुच्छिते जाव अणज्झोववणे बिलमिव पण्णगभूएणं अप्पाणं आहारं आहारेह, अनुत्तरो
र आहारइ, पपातिकआहारित्ता संजमेणं तवसा जाव विहरति ॥ १२॥ ततेणं से समणे भगवं महावीरे अण्णया कयाइ कार्क-४
दशा 18 दीओ नगरीओ सहसंबवणाओ उजाणाओ पडिनिक्खमा, पडिनिक्खभित्ता बहिया जणवयविहारं विह
रह ॥ १३ ॥ ततेणं से धन्ने अणगारे समणस्स भगवओ महावीरस्स तहाख्वाणं थेराणं अंतिए सामाश्यमाइयाई एक्कारस अंगाई अहिज्जइ, अहि जित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह ॥१४॥ ततेणं से धन्ने अणगारे तेणं ओरालेणं जहा खंदओ जाय मुद्दय चिट्ठह ॥१५॥ धण्णस्स णं अणगारस्स पादाणं अयमेयारूचे तबरूवलावणे होत्था, से जहा नामए सुझछल्लीति वा, कहपाउयाति का, जरग्गउवाहणाति वा, एवामेवा धपणस्त अणगारस्स पाथा सुधा खरका निम्सा अद्विचम्मछिरसाए पण्णास तथा अहापज्जत्तं ति यथापर्याप्तं यथालव्धमित्यर्थः, समुदाणं ति भैक्ष्यं ॥ ११॥ बिलमिवेत्यादि अस्यायमों यथा बिले | पन्नगः पार्थासंस्पर्शनात्मानं प्रवेशयति तथा अयमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वात् आहारयति अभ्यवहरतीति ॥ १२॥ तवरूवलावन्ने त्ति तपसा करणभूतेन रूपस्य-आकारस्य लावण्य-सौन्दर्य तपोरूपलावण्यमभूत्, शुष्कछल्ली-शुष्कत्वक् काष्ठस्य सत्कापादुका काष्टपादुका प्रतीता, जरग्गउवाहणत्ति जरत्का-जरती जीर्णेत्यर्थः, सा चासावुपानचेति जरत्कोपानत् अहिचम्मछिरत्ता-15
एत्ति अस्थीनि च चर्म च शिराश्च-नायवो विद्यन्ते ययोस्तौ तथा तद्धावस्तत्ता तया अस्थिचर्मशिरावत्तया प्रज्ञायते यदुत पादाहैं वेताविति न पुनर्मासशोणितवत्तया तयोः क्षीणत्वादिति । अयमेयारूवे तवरूवलावण्णे होत्था से जहानामए त्ति प्रत्यालापकं ।
जाव उवसोभेमाणे चिटइ । प्रत्यन्तरे.
HOTOSSESSACROSSIO-95
CONG-OCT-SCRESCREENA
K
.