________________
P
अनुत्तरी
सइ, बंदित्ता नमंसित्ता एवं वयासी-धण्णे सिणं तुमं देवाणुप्पिया! सुपुण्णे सुकयत्थे सुकयलक्खणे मुलद्धे णं द्र देवाणुपिया! तव माणुस्सए जम्मजीवियफले त्तिकटु वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव समणे भगवंद दशाः।
महावीरे तेणेव उवागच्छइ, उवागच्छिन्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ नमसइ, बंदित्ता नमंसित्तार जामेव दिसं पाउभूए तामेव दिसं पडिगए । तएणं तस्स धण्णस्स अणगारस्स अण्णया कयाइ पुव्व-8 रत्तावरन्तकाले धम्मजागरियं जागरमाणे इमेयारूवे अन्भथिए ५एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तिहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दुरुहइ, मासिया संलेहणा नव मास परियाओ जाव कालमासे कालं किच्चा उढे चंदिम जाव नवमगेविजविमाणपत्थडे उढे दूरं वीतीवइत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववपणे, थेरा तहेव उत्तरंति, जाव इमे से आयारभंडए। भंते त्ति भगवं गोतमे तहेव पुच्छति जहा| खंदयस्स भगवं वागरेइ जाव सव्वट्ठसिद्धविमाणे उववण्णे।धण्णस्स गंभंते ! देवस्स केवइय कालंठिई पन्नत्ता? गोयमा! तेत्तीसं सागरोवमाई ठिई पन्नत्ता।से णं भंते ! ताओ देवलोगाओ कहिं गच्छिहिति कहिं उपवजिहिति? गोतमा! महाविदेहे वासे सिज्झिहिति ५। एवं खलु जंबू समणेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयम पण्णत्ते । पढमं अज्झयणं समन्तं । । जति गंभंते ! उक्खेवओ एवं खल जंबू तेणं कालेणं तेणं समएणं काकंदीए नयरीए भद्दा नामसत्थवाही परिवसति अड्डा, तीसे गंभद्दाए सत्थवाहीए पुत्ते मुनक्खसेनामं दारए होत्था, अहीण० जाव सुरूवे पंचधा
84426--02
-