Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 15
________________ च्छिरत्ताए पण्णायति नो चेव णं मंससोणियत्ताए ॥ ३६ ॥ एवं सव्वत्थ, नवरं उदरभायणकण्णजीहा उट्ठा एएसिं अट्ठी न भणति चम्मछिरत्ताए पण्णाय न्ति भण्णति ॥ ३७ ॥ धण्णे णं अणगारे णं सुक्केणं भुक्खेणं पायजंघोरुणा, विगततडिकरालेणं कडिकडाहेणं, पिट्टमणुस्सिएणं उदरभायणेणं जोइज्जमाणेहिं, पांसुलिकडएहिं अक्खसुसमालाविव गणिजमाणेहिं पिट्टकरंडगसंधीहिं, गंगातरंगभूतेणं उरकडगदेसतुम्बकमित्यर्थः, तरुणगएलालुएत्ति आलुकं - कन्दविशेषः, तञ्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तम्, सिन्हालएइ वत्ति सिस्नालकं- फलविशेषो यत्सेफालकमिति लोके प्रतीतम् तच तरुणं यावत् करणात् छिण्णं उन्हे दिण्णं सुक्कं समाणं मिलायमाणं चिट्ठ त्ति दृश्यम् ॥ ३६ ॥ एवं ति एवामेव धण्णस्स अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्विचम्मच्छरत्ताए पण्णायति, नो चेव णं मंससोणियत्ताए त्ति' अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यः, नवरमुदरभाजनकर्णजिह्रौष्टवर्णकेष्वस्थीति पदं न पठ्यते अपितु चम्मच्छरत्ताए पण्णायइ ति वक्तव्यमिति ॥ ३७ ॥ पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह धन्नेणमित्यादि धन्योऽनगारो णंकारी वाक्यालंकारार्थी, किम्भूतः ? सुक्खेणं ति शुष्केण मांसाद्यभावात् भुक्खेणं ति बुभुक्षायोगात् बुभुक्षेण | पादजोरुणावयवजातेन लक्षित इति गम्यते समाहारद्वन्द्वश्वायमिति तथा विगयतडिकरालेणं कडिकडाहेणं ति विकृतं - बीभत्सं तञ्च तत्तट्टी - पार्श्वेषु करालं - उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकृततटीकरालं तेन कटी एव कटाहं - कच्छपपृष्टं भाजनविशेषो वा कटीकटाहं तेन लक्षित इति गम्यते, एवं सर्वत्र, पिट्ठमणुस्सिएणं ति पृष्टं - पश्चाद्भागमस्थ्याश्रितेन तत्र लग्नेन यकृत्लीहांत्रादीनामपि क्षीणत्वादुदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन जोइजमाणेहिं ति निर्मासतया दृश्यमानैः, पांसुलिकडएहिं ति पार्श्वा

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24