Book Title: Angpavittha  Suttani
Author(s): Ratanlal Doshi, Parasmal Chandaliya
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh

Previous | Next

Page 1451
________________ 1438 अंग-पविट्ट सुत्ताणि उववज्जिहिइ / से णं तत्थ मच्छिएहि वहिए समाणे तत्थेव सेट्टिकुले....बोहि.... सोहम्मे कप्पे....महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिणिव्वाहिइ सव्वदुक्खाणमंतं करेहिइ // णिक्खेवो // 26 // छटुमं अज्झयणं समत्तं / / उंबरदत्ते णामं सत्तमं अज्झयणं ___ जइ णं भंते !.....सत्तमस्स उक्खेवो एवं खल जब ! तेणं कालेणं तेणं समएणं पाडलिसंडे णयरे, वणसंडे णामं उज्जाणे, ऊंबरदतो जक्खो / तत्य णं पाडलिसंडे णयरे सिद्धत्थे राया। तत्थ णं पाडलिसंडे णयरे सागरदत्ते सत्य. वाहे होत्था अड्ढे० गंगदत्ता भारियाः। तस्स गं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अतए उंबरदत्ते णामं दारए होत्था अहीण जाव पंचिदियसरीरे / तेणं कालेणं तेणं स० समोसरणं जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे णयरे तेणेव उवागच्छइ 2 पाडलिसंडं णयरं पुरथिमिल्लेणं दुवारेणं अणप्पविसइ 2 तत्थ णं पासइ एगं पुरिसं कच्छुल्लं कोढियं दोउयरियं भगंदरियं अरिसिल्लं कासिल्लं सासिल्लं सोगिलं सूयमुहं सूयहत्थं सूयपायं सडियहत्थंगुलियं सडियपायंगुलियं सडिकण्ण-णासिय रसियाए य पूइएण य थिविथिवितवणमहकिमिउत्तयंतपगलंतपूयरुहिरं लालापगलंतकण्णणासं अभिक्खणं 2 पूयकवले य रुहिरकवले य किमियकवले य वममाणं कटाई कलुणाई वीसराइं कूयमाणं मच्छियाचडगरपहकरेणं अणिज्जमा. णमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडघडहत्थगयं गेहे 2 देहं. बलियाए वित्ति कप्पेमाणं पासइ, तया भगवं गोयने ! उच्चणीय जाव अडइ 2 अहापज्जतं. गिण्ह० पाड० पडिणिक्खमइ 2 जेणेव समणे भगवं० भत्तपाणं आलोएइ भत्तपाणं पडिदंसेइ समणेणं.....अन्मणण्णाए समाणे जाव बिलमिब पण्णगभए अप्पाणेणं आहारमाहारेइ, संजमेणं तवसा अप्पाणं भावेमाणे विह. रइ / तए णं से भगवं गोयमे दोच्चपि छ?क्खमणपारणगंसि पढमाए पोरिसीए सज्झायं जाव पाडलिसंडं णयरं दाहिणिल्लेणं दुवारेणं अणुप्पविसइ तं चेव पुरिसं पासइ कच्छुल्लं तहेव जाव संजमेणं तवसा० विहरइ / तए णं से गोयमे तक छट्ट० तहेव जाव पच्चस्थिमिल्लेणं दुवारेणं अणपविसमाणे तं चैव पुरिसं कच्छुल्लं....पास० चोत्थं पि छ8 उत्तरेणं इ० अज्झथिए समुप्पण्णे-अहो णं

Loading...

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476