Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: Oriental Institute

Previous | Next

Page 138
________________ ANCIENT JAINA HYMNS सुखापेक्षः श्रीमन् वृषम निखिलो दुःखविमुखो विमोक्षो दुःखेभ्यः प्रभवति सुधर्मानुपरमात् । सुसामग्रीयोगात्स च भवति तस्मादपि स त च्छूितानामन्योन्याश्रयमनयमेनं व्यपनय ॥१०॥ पवित्रत्वद्गोत्रस्मरणविधिभिः संसृतिभवै धनापायैः कामैः प्रसृमरतराण्यान्तरतनौ । अवश्य नश्यन्ति प्रथमजिनपैनांसि भविनां विषावेगा वेगादिव पटुतर्जाद्गुलिजपैः ॥११॥ जगच्चक्षुः साक्षात्त्वमसि कमलोल्लासजनना दलक्ष्योऽप्यध्यक्षो भवभवतिरस्कारचतुरः । यतस्तेऽध्यक्षत्वे' प्रशमगुणभाजामसुखदा न हि प्रोजयन्तेऽभ्युदितुमवनौ तामसगणाः ॥१२॥ तवानुकम्प्येषु भवन्ति सवदा समृद्धयः सर्वहितार्थसिद्धिदाः । यतोऽनुकूले जलदेऽखिलं भवे दिलातलं मञ्जुलशाद्वलं न किम् ॥१३॥ शनैः शनैनीरददृष्टिभिः क्षितौ प्रजायते शाखिगणः फलेग्रहिः । प्रसन्नतायाः पदपङ्कजस्य ते फलोदय(स्तत् )क्षणमे(व) न() ध्रुवः ॥१४॥ (1) Thus corrected on margin for original "19124" and its first correction "दृश्यत्वे" entered above the line. 102 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184