Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: Oriental Institute

Previous | Next

Page 145
________________ THE TEXTS चित्रं विभो कथमवाङमुखवन्तमेव ___ सूनोत्करं तव किरन्ति यथा सुरास्ते । नैवं परस्य; महिमा सुमणेस्तु यादृङ् नैवं तु काचशकले किरणाकुलेऽपि ॥२॥ स्थाने गभीरहृदयोदधिसम्भवा या' वाचस्तवामृततुला विबुधास्त्वदीयाः । यभेजुषां सुमनसां न परो भवत्तः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२२॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तः संसूचयन्ति भविकानिति चामराः किम् । यन्नेतरा सुतमसूत विभो समं ते स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ॥२३॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न सिंहासनेऽमरगिरिस्थनवाम्बुदाभम्' । त्वामीक्षते भविककेकिगणो यतस्त्वं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥२४॥ माया उद्गच्छता तव शितिद्युतिमण्डलेन' भात्या वपुः परिवृतं सुषमां बिभर्ति । लुम्पत्यशोककिसलान्सलतानतस्त्वां ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२५॥ (1) K. 20a. B. 22a. (7) (2) B. 20d. (3) K. 21a. (4) B.21d. (5) K 22a K. 23a. (8) B. 23d. (9) K. 24a. (10) B. 24d. (6) 109 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184