Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: Oriental Institute

Previous | Next

Page 155
________________ THE TEXTS (६) वीर-स्तुतिः पापाधाधानिधाधा धम धम धगसा सागसा सारिगापा सासागागारिधापा निगरम सरिगा पापगा सारिधाधा । इत्थं षड्जादिरम्यं करणलययतं सत्कलाभिः समेतं संगीत यस्य देवैर्विहितमतिशुभं पात्वसौ वर्द्धमानः ॥१॥ धुंदा पुंदा षुवृंदां डिषि डिषि डिषिमा टाघुमाटां घुमाटां दुक्मां दुक्मां दुदुक्मां दुलि दुलि दुलिमा भीभमां भभभांभम् । तल्मां छल्मां छछल्मां टिकरिटिकरिमां भांभ्रुवां भंभ्रुवां येषामातोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीर्थपास्ते ॥२॥ कोटेंट रावणेंट त्रिभुवनकरिटं कर्पणंट रणंटं डाव्यं डाव्यं डडाव्यं डह डह डहवत् त्रांगुलं त्रांगुनेत्रम् ॥ झंप्रं झपं झझमं त्रिषि मषि षुषुमां भांक्षुभिः क्षुद्रमासै रेमिस्तूरलेशं जिनपतिवचसः पातु पूज्योपचारः ॥३॥ त्रेताभिस्त्रोटयन्ती त्रुटितकटितट कण्टकं लोटयन्ती कोटान्दुःकोटयन्ती कपटमतिमटंकापदं शाटयन्ती । उत्तालालफालैः स्फुटजटिलजटाजूटकं जोटयन्ती वैरोठ्याऽव्याज्जयन्ती घनमदमवशा छन्दसा वर्द्धमानम् ॥४॥ most likely stands for "ख" (1) In the onomatopoetic passages,"ष" at least in st. 2. 119 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184