SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ THE TEXTS (६) वीर-स्तुतिः पापाधाधानिधाधा धम धम धगसा सागसा सारिगापा सासागागारिधापा निगरम सरिगा पापगा सारिधाधा । इत्थं षड्जादिरम्यं करणलययतं सत्कलाभिः समेतं संगीत यस्य देवैर्विहितमतिशुभं पात्वसौ वर्द्धमानः ॥१॥ धुंदा पुंदा षुवृंदां डिषि डिषि डिषिमा टाघुमाटां घुमाटां दुक्मां दुक्मां दुदुक्मां दुलि दुलि दुलिमा भीभमां भभभांभम् । तल्मां छल्मां छछल्मां टिकरिटिकरिमां भांभ्रुवां भंभ्रुवां येषामातोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीर्थपास्ते ॥२॥ कोटेंट रावणेंट त्रिभुवनकरिटं कर्पणंट रणंटं डाव्यं डाव्यं डडाव्यं डह डह डहवत् त्रांगुलं त्रांगुनेत्रम् ॥ झंप्रं झपं झझमं त्रिषि मषि षुषुमां भांक्षुभिः क्षुद्रमासै रेमिस्तूरलेशं जिनपतिवचसः पातु पूज्योपचारः ॥३॥ त्रेताभिस्त्रोटयन्ती त्रुटितकटितट कण्टकं लोटयन्ती कोटान्दुःकोटयन्ती कपटमतिमटंकापदं शाटयन्ती । उत्तालालफालैः स्फुटजटिलजटाजूटकं जोटयन्ती वैरोठ्याऽव्याज्जयन्ती घनमदमवशा छन्दसा वर्द्धमानम् ॥४॥ most likely stands for "ख" (1) In the onomatopoetic passages,"ष" at least in st. 2. 119 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy