________________
THE TEXTS (६) वीर-स्तुतिः
पापाधाधानिधाधा धम धम धगसा सागसा सारिगापा
सासागागारिधापा निगरम सरिगा पापगा सारिधाधा । इत्थं षड्जादिरम्यं करणलययतं सत्कलाभिः समेतं
संगीत यस्य देवैर्विहितमतिशुभं पात्वसौ वर्द्धमानः ॥१॥
धुंदा पुंदा षुवृंदां डिषि डिषि डिषिमा टाघुमाटां घुमाटां
दुक्मां दुक्मां दुदुक्मां दुलि दुलि दुलिमा भीभमां भभभांभम् । तल्मां छल्मां छछल्मां टिकरिटिकरिमां भांभ्रुवां भंभ्रुवां
येषामातोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीर्थपास्ते ॥२॥
कोटेंट रावणेंट त्रिभुवनकरिटं कर्पणंट रणंटं
डाव्यं डाव्यं डडाव्यं डह डह डहवत् त्रांगुलं त्रांगुनेत्रम् ॥ झंप्रं झपं झझमं त्रिषि मषि षुषुमां भांक्षुभिः क्षुद्रमासै
रेमिस्तूरलेशं जिनपतिवचसः पातु पूज्योपचारः ॥३॥
त्रेताभिस्त्रोटयन्ती त्रुटितकटितट कण्टकं लोटयन्ती
कोटान्दुःकोटयन्ती कपटमतिमटंकापदं शाटयन्ती । उत्तालालफालैः स्फुटजटिलजटाजूटकं जोटयन्ती
वैरोठ्याऽव्याज्जयन्ती घनमदमवशा छन्दसा वर्द्धमानम् ॥४॥
most likely stands for
"ख"
(1) In the onomatopoetic passages,"ष" at least in st. 2.
119
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com