SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS (५) श्री-तीर्थमाला-चैत्यवंदनम् श्रीशत्रुञ्जयरैवतादिशिखरे द्वीपे भृगोः पत्तने सिंहद्वीपधनेरमङ्गलपुरे चाज्जाहरे श्रीपुरे । कोडीनारकमन्त्रिदाहडपुरे श्रीमण्डपे चार्बुदे जीरापल्लिफलर्द्धिपारकनगे शैरीसशङखेश्वरे ॥१॥ चम्पानेरकधर्मचक्रमथुरायोध्याप्रतिष्ठानके वन्दे स्वर्णगिरौ तथा सुरगिरौ श्रीदेवकीपत्तने । हस्तोडीपुरपाडलादशपुरे चारूपपञ्चासरे वन्दे श्री करणावतीशिवपुरे नागद्रहे नाणके ॥२॥ मेरौ कुण्डलमानुषे च रुचके वैताब्यनन्दीश्वरे वन्देऽष्टापदगुण्डरे गजपदे सम्मेतशैलाभिधे । विन्ध्यस्थम्भनशीट्ठमीट्ठनगरे राजद्रहे श्रीनगे कुन्तीपल्लविहारतारणगढे सोपारकारासणे ॥३॥ द्वारावत्यपरे गढे मढगिरौ श्रीजीर्णवप्रे तथा __ थारापद्रपुरे च वाविहपुरे कासद्हे चेडरे । श्रीतेजल्लविहारनिंबतटके चंद्रे च दविते वन्दे सत्यपुरे च बाहडपुरे राडव्हे वायडे ॥४॥ वन्दे नन्दसमे समीधवलके मर्जादमुंडस्थले मोढेरे दधिपद्रकर्करपुरे ग्रामादिचैत्यालये । ज्योतिय॑न्तरकल्पवासिनिलये भौमेषु वा भूतले ते सर्वेऽपि हि शाश्वतेतरजिनाः कुर्वन्तु वो मंगलम् ॥५॥ 118 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy