SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS (७) महावीर-स्तुतिः श्री-जिनपतिसूरि-कृता मदनदहननीरं क्रोधनोद्धैकधीरं मदजलदसमीरं दम्भभूभेदसीरम् । जलधिगुरुगभीरं लब्धलोभाब्धितीरं __ कनकरुचिशरीरं श्रीजिन नौमि वीरम् ॥१॥ हतविषयविकाराः कर्मवल्लीकुठाराः नतसुरवरवाराः प्राप्तसंसारपाराः । सुखमतुलमुदारास्तीर्थपा लोकसारा ददतु शिववधूरोमण्डने तारहाराः ॥२॥ प्रणतसुरसुरेन्द्रं ध्वस्तसम्मोहनिद्रं सुगुणमणिसमुद्रं यत्कषायारिरौद्रम् । नमत विहितभद्रं सत्त्वपीडादरिद्रं कुमतकमलचन्द्रं शासनं जैनचन्द्रम् ॥३॥ जिनपतिनतदक्षः प्लुष्टमिथ्यात्ववृक्षः प्रणतविहितकक्षः स्मेरपद्मोपमाक्षः । नियतकुशलपक्षः सद्यशोभावलक्षः प्रवचनकृतरक्षः सोऽस्तु सर्वानुयक्षः ॥४॥ (८) श्री-सीमन्धर-स्वामि-स्तवनम् नमिर-सुर-असुर-नर-विंद-वंदिय-पयं रयणिकर-कर-निकर-कित्तिभर-पूरियं । पंचसय-धणुह-परिमाण-परिमंडियं थुणह भत्तीइ सीमंधरं स्सामियं ॥१॥ 120 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy