Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: Oriental Institute

Previous | Next

Page 149
________________ THE TEXTS निःसंख्यसारशरणं शरणं शरण्य-' . मीशं प्रपद्य मगपस्य शरनखस्य । हेलाविनिर्दलितकुम्भिघटस्य सत्त्वा स्त्रासं विहाय भवतः स्मरणाव्रजन्ति ॥४१॥ देवेन्द्रवन्ध विदिताखिलवस्तुसार ___ त्वद्भक्तितः झगिति जीवितसंशयाप्ताः । कासक्षयज्वरजलोदररुक्प्रतप्ता मां भवन्ति मकरध्वजतुल्यरूपाः ॥४२॥ यद्यस्ति नाथ भवदंन्हिसरोरुहाणा-' मन्तः षडंन्हितुलित सुधियां तदाशु । मोक्षं भजन्ति निबिडं निगडैनिबद्धा आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः ॥४३॥ इत्थं समाहितधियो विधिवजिनेन्द्र' मत्तेभवायनलनागरणाङ्गणोत्थाः । हर्यामवेधनभियश्च गलन्ति तस्य । यस्तावकं स्तवमिमं मतिमानधीते ॥४४॥ भव्याङ्गिदृक्कुमुदचन्द्रनिभप्रभाव भोगीन्द्रभोगिललनाञ्चित पार्श्वदेव । यस्त्वां नवीति वरकाणपुराधिपैवंड तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४५॥ (1) K. 40a. (2) B. 40d. (3) K. 41a. (4) B. 41d. (5) K. 42a. (6) B. 42a. (7) K. 43a. (8) B. 43d. (9) Purport only of K. 44a (wording changed) “जननयनकुमुदचन्द्र". (10) B. 44d. 113 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184