SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ THE TEXTS निःसंख्यसारशरणं शरणं शरण्य-' . मीशं प्रपद्य मगपस्य शरनखस्य । हेलाविनिर्दलितकुम्भिघटस्य सत्त्वा स्त्रासं विहाय भवतः स्मरणाव्रजन्ति ॥४१॥ देवेन्द्रवन्ध विदिताखिलवस्तुसार ___ त्वद्भक्तितः झगिति जीवितसंशयाप्ताः । कासक्षयज्वरजलोदररुक्प्रतप्ता मां भवन्ति मकरध्वजतुल्यरूपाः ॥४२॥ यद्यस्ति नाथ भवदंन्हिसरोरुहाणा-' मन्तः षडंन्हितुलित सुधियां तदाशु । मोक्षं भजन्ति निबिडं निगडैनिबद्धा आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः ॥४३॥ इत्थं समाहितधियो विधिवजिनेन्द्र' मत्तेभवायनलनागरणाङ्गणोत्थाः । हर्यामवेधनभियश्च गलन्ति तस्य । यस्तावकं स्तवमिमं मतिमानधीते ॥४४॥ भव्याङ्गिदृक्कुमुदचन्द्रनिभप्रभाव भोगीन्द्रभोगिललनाञ्चित पार्श्वदेव । यस्त्वां नवीति वरकाणपुराधिपैवंड तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४५॥ (1) K. 40a. (2) B. 40d. (3) K. 41a. (4) B. 41d. (5) K. 42a. (6) B. 42a. (7) K. 43a. (8) B. 43d. (9) Purport only of K. 44a (wording changed) “जननयनकुमुदचन्द्र". (10) B. 44d. 113 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy