SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS एवं जिनेश मुनिसुन्दरवंशजाली संसेव्य हेमविमलस्तुतसद्गुणौष । आशालताः सफलयेर्वरकाणनाथ श्रीपाश्चे मे विमलधर्मशुभप्रभावात् ॥४६॥ (४) श्रीशङ्खश्वर-पार्श्वप्रभु-स्तोत्रम् __ श्री-नयविमल-कृतम् ऐन्द्र श्रेणिनतावतंसनिकरभ्राजिष्णुमुक्ताफल ज्योतिर्जालसदालवाललहरीलीलायितं पावितम् । यत्पादाद्भुतपारिजातयुगलं भाति प्रभाम्राजितं श्रीशङ्केश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ॥१॥ यन्नामाभिनवप्रभूतसुमहोधाराधरासारतः कल्याणावलिवल्लरी कलयति प्रस्फूर्जतः सान्द्रताम् । भव्यानां भवदीयपादयुगलोपास्तिप्रसक्तेर्जुषां श्रीशलेश्वरपार्श्वनाथ० ॥२॥ यद्धयानोत्कटचित्रभानुरनिशं नीरोत्करर्दिद्यते मुक्तैर्दुष्टशठेन तेन कमठेनानिष्टकृत्कर्मणा । स्पष्टं जुष्टफणिस्फटामणिगणाश्लिष्टक्रमाम्भोरुहं तं शवेश्वरपार्श्वनाथ० ॥३॥ दुर्ध्यानाधिकवातकम्पितपरप्रोढप्रभावे मह त्यस्मिन् कालकरालिते कलियुगे कल्पान्तकालोपमे । जाग्रच्चारुयशोभिराममलयोद्भूताभितः सौरभं न शर्खेश्वरपार्श्वनाथ० ॥४॥ 114 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy