SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ THE TEXTS श्रीमद्धयानविधानतानमनसा भव्यात्मनां भाविनां यन्नामापि पिपर्ति पुण्यजनितान् कामान्मनोभीष्टकान् । विश्वाशापरिपूरणाय किमिमं विश्वागतं स्वस्तरं ____तं शवेश्वरपार्श्वनाथ० ॥५॥ त्रैमत्कास्यविलोकनान्मम करे स्फूजन्महासिद्धयः सम्प्राप्ता द्युसदामधीशविनुतप्राज्यप्रतिष्ठाः पुनः । सजाता परमा रमा सहचरी सौख्यं सदालिङ्गितं __श्रीमच्छङ्खपुराधिनाथ जिनप प्रौढप्रभावाद्भुत ॥६॥ क्षीणाज्ञानभरो नतामरनरश्रेणिप्रयुक्तादरो ध्वस्ताशेषदरस्तमोभयहरः कमद्रुमे मुद्गरः । लोकोद्योतकरः स्मरज्वरहरः सौख्यद्रुधाराधरो दद्याद्भरितरप्रमोदनिवहं त्वन्नाममन्त्राक्षरः ॥७॥ नष्ट दुष्टोग्रकर्माष्टककरटिगणैर्निर्गतं क्रोधमान प्रोद्यत्पन्चप्रमादादिकचटुलतरोत्करैः क्रूररूपैः । भग्नं पातकजातशाखिनिवहैरापच्छिवाभिर्गत दृष्टेऽस्मिन् भवदीयदर्शनमहानादे दयायुक् प्रभो ॥८॥ ऐंकारादिमसिद्धसाध्यमहिमा ओंकारहींकारयुङ् मायाबीजसमन्वितो विसहरस्फौलिंङ्गताश्लेषितः । अहंश्रींनमिऊणपासकलितस्त्रैलोक्यसौख्याकरो भूयाच्छ्रीधरणेन्द्रसे वतपदः पार्श्वप्रभुभूतये ॥९॥ ओंकारप्रथितावदाततरयुग् हींकारसाराश्रितः पद्मावत्यै नमोऽस्तु-स्फुटहनदहता-रक्ष-रक्षेति युक्तः । क्लीं श्रीं ब्ली ह्तों प्रतियतिसमयं सस्वधामन्त्रबीज प्रोद्यद्धामप्रतापान्वितविशदतरस्फारवीर्यप्रचारः ॥१०॥ 115 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy