________________
ANCIENT JAINA HYMNS अस्मिन्नपारभववारिनिधौ मुनीश'
चण्डानिलोद्धतजले विषयोर्मिराशिः । निर्यामकोज्झितनिजक्रिययानसंस्थं
नाकामति क्रमयुगाचलसंस्थितं ते ॥३६॥
जन्मान्तरेऽपि तव पादयुग न देव
नेमे; वयाश्मपतनप्रसृतं दवाग्निम् ।। ज्वालालिदग्धविपिनं भयदं समेतं
त्वनामकीर्तनजलं शमयत्यशेषम् ॥३७॥
नूनं न मोहतिमिरावृतलोचनेन'
दृश्य प्रभो भवदुपास्तिवशाजनोऽयम् । भीमद्विजिह्वमणुवन्मनुते भुजङ्गं
रक्तक्षणं समदकोकिलकण्ठनीलम् ॥३८॥
आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि
त्राता जिन त्वमसि यत्समरे रिपूणाम् । सेना गजाधसुभटध्वनिभीषणापि
त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३९॥
त्वं नाथ दुःखिजनवत्सल हे शरण्य'
रक्षेति संस्मतिपरा विचरत्कबन्धे । युद्धेऽस्त्रविद्धगजभीमरवे जयश्रीं
त्वत्पादपङ्कजवनायिणो लभन्ते ॥४०॥
(1) K. 35a. (2) B. 35d. (3) K. 36a. (4) B. 36d. (5) K. 370. (6) B. 37a. (7) K. 38a. (8) B. 38d. (9) K. 39a. (10) B. 39d.
112
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com