SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS अस्मिन्नपारभववारिनिधौ मुनीश' चण्डानिलोद्धतजले विषयोर्मिराशिः । निर्यामकोज्झितनिजक्रिययानसंस्थं नाकामति क्रमयुगाचलसंस्थितं ते ॥३६॥ जन्मान्तरेऽपि तव पादयुग न देव नेमे; वयाश्मपतनप्रसृतं दवाग्निम् ।। ज्वालालिदग्धविपिनं भयदं समेतं त्वनामकीर्तनजलं शमयत्यशेषम् ॥३७॥ नूनं न मोहतिमिरावृतलोचनेन' दृश्य प्रभो भवदुपास्तिवशाजनोऽयम् । भीमद्विजिह्वमणुवन्मनुते भुजङ्गं रक्तक्षणं समदकोकिलकण्ठनीलम् ॥३८॥ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि त्राता जिन त्वमसि यत्समरे रिपूणाम् । सेना गजाधसुभटध्वनिभीषणापि त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३९॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य' रक्षेति संस्मतिपरा विचरत्कबन्धे । युद्धेऽस्त्रविद्धगजभीमरवे जयश्रीं त्वत्पादपङ्कजवनायिणो लभन्ते ॥४०॥ (1) K. 35a. (2) B. 35d. (3) K. 36a. (4) B. 36d. (5) K. 370. (6) B. 37a. (7) K. 38a. (8) B. 38d. (9) K. 39a. (10) B. 39d. 112 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy