SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ THE TEXTS चित्रं विभो कथमवाङमुखवन्तमेव ___ सूनोत्करं तव किरन्ति यथा सुरास्ते । नैवं परस्य; महिमा सुमणेस्तु यादृङ् नैवं तु काचशकले किरणाकुलेऽपि ॥२॥ स्थाने गभीरहृदयोदधिसम्भवा या' वाचस्तवामृततुला विबुधास्त्वदीयाः । यभेजुषां सुमनसां न परो भवत्तः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२२॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तः संसूचयन्ति भविकानिति चामराः किम् । यन्नेतरा सुतमसूत विभो समं ते स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ॥२३॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न सिंहासनेऽमरगिरिस्थनवाम्बुदाभम्' । त्वामीक्षते भविककेकिगणो यतस्त्वं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥२४॥ माया उद्गच्छता तव शितिद्युतिमण्डलेन' भात्या वपुः परिवृतं सुषमां बिभर्ति । लुम्पत्यशोककिसलान्सलतानतस्त्वां ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२५॥ (1) K. 20a. B. 22a. (7) (2) B. 20d. (3) K. 21a. (4) B.21d. (5) K 22a K. 23a. (8) B. 23d. (9) K. 24a. (10) B. 24d. (6) 109 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy