SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS ध्यानाजिनेश भवतो भविनः क्षणेन' कर्मावलिक्षयकरान मनाक् चलेयुः । दुर्गोपसर्गनिवहेन; युगान्तवातैः किं मन्दरादिशिखरं चलितं कदाचित् ॥१६॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं' मन्ये तदेव हृदयं निलयं शिवस्य । यस्मिस्तमः प्रशमयन्नपधूमवर्ति र्दीपोऽपरस्त्वमसि नाथ जगत्पकाशः ॥१७॥ आत्मा. मनीषिभिरयं त्वदभेदबुद्धया-' रोपेण संस्मृत इह प्रगुणप्रभावः । त्वद्वद्भवेद्भविकपद्मवनावबोधः सूर्यातिशायिमहिमाऽसि मुनीन्द्र लोके ॥१८॥ त्वामेव वीततमसं परवादिनोऽपि प्राप्य प्रभो लघु तरन्ति भवाम्बुराशिं । वाक्यं तवेश जयताद्विमलावबोध नित्योदयं दलितमोहमहान्धकारम् ॥१९॥ धर्मोपदेशसमये सविधानुभावाः स्वान्ते समक्षसमुदो; भवशर्म भव्याः । नेच्छन्ति वा; फलितशस्यवतीह विश्वे कार्य कियजलधरैर्जलमारनत्रैः ॥२०॥ (6) (1) K. 15a. (2) B. 15d. (3) K. 16a. (4) B. 16d. (5) K. 170 B. 17d. (7) K. 18a. (8) B. 18a. (9) K. 19a. (10) B. 19d. 108 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy