SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS भो भोः प्रमादमवधूय भजध्वमेन' कर्मच्छिदे विभुमिति त्रिजगजनौघानं । आमन्त्रयत्यमरदुन्दुभिरुन्नदस्ते व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥२६॥ उद्योतितेषु भवता भुवनेषु नाथ' भ्रष्टाधिकार इव तारकवच्छशाङकः । श्वेतातपत्रमिषतस्त्रितनुर्विधत्ते तुभ्यं नमो जिन भवोदधिशोषणाय ॥२७॥ स्वेन प्रपूरितजगत्त्रयपिण्डितेन' चन्द्रांशुसान्द्रयशसा गुणराशिपूर्णः । दोषैरलब्धनिलयैर्गमितैर्विदूरैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२८॥ दिव्यस्रजो जिन नमत्रिदशाधिपानां मू! महामणिमयानपहाय मौलीन् । शेश्रय्यति क्रमयुगं तव तत्पतिक्षि मुच्चैरशोकतरुसंश्रितमुन्मयूखम् ॥२९॥ त्वं नाथ जन्मजलधेविपराङ्मुखोऽपि तीर्णश्च तारयसि संश्रितभव्यलोकम् । धामस्थितं भविकहृत्सु तमोपहं ते तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥३०॥ (6) (1) K. 25a. (2) B. 25d. (3) K. 26a. (4) B. 26d. (8) K. 272. B. 27d. (7) K. 28a. (8) B. 28a. (9) K. 29a. (10) B. 29d. 110 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy